पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • १९९)

मध्ये= • • ‘‘ अत्रैष्ठ्यापैिन ग्रज त्रिकुहूर्वो यद् दिव । त। मक्त-व्रतं कुरु स्वाध्यायस्य निषेधश्रु "-इत १ चण्त्रत्र, प्रदेपल्साचॐी झायेचे प्रयोजक साँसेरो, तथापि प्रदोष-व्याग्नियः कल्पः, सरपञ्प्राप्तिङ्कस्थः, इति जावालैिंमुन्ननादवगम्यते । तथा हि, ‘ अतथात्वे '- -ते भदोषदाप्यभवदूभूद्य ताड्यूजिथेग्रानवे, ‘ वर्गफ्रें सुप्तः --इत हेतुपन्यसF । ईदृशे विषये, गृहस्थोऽपि यन्निव हैम नमायत । तङ इन्द्घ्रणं:

  • प्री-यपि न स्याद्देि कं विीग्रमे ।

आत्य द्विर्णछायाभतिमी ऑस्करें ॥ सन्नतं भक्तभेित्याहुर्न नक्तं निशी जन । एउँ झाश्च ततो विदन् साधहे या क्रियां ॥ कुञ्चनकलती नक्त-फलं भवातुं निश्चितम् »- -इति। अनु, एमीभाक्षर ए-भक्तं विहंदं, अझ यूरॉक्त विपीठेन शयङ्कालअतिीख्यः कल्पः, अदोषदर्श१िङ्कल्पः । एतदेशभिरेक्ष्य सुमन्तुः,- “ त्रिशुङ्नृणुयाहि विशी वैतावती ही तिथः । तस्र्यां संरम्भवेन्नक्तभहन्येव तु भोजनम्न --इति । अत्र, श्रयंव्वतैर्गुल्यकालत्वात् प्रथमत निर्देशः, भदोक स्यालैरनुलक्षयः पश्चान्निर्देशः । इतरगतेषु तु प्रदोष-व्य सँख्ययादुदाहृत-कूर्मपुराणञ्चने सैव प्रथमं निधिंदा, साग्रद्भ व्याने ब्रिटेिति विवेकः । तेष्वितरनषु प्रदोष-घ्यपि-तिथि-ग्रहोऽपि सुवसर-से यदिा गृहस्पैपिं यदा रात्रि-भोजन-नैषेधः, तक्षा दिनेष नक्तं सृञ्जय । तथा च भविष्योत्तरचणे न चैतन -इति वि० ५६% कै पटः ।