पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Ay पूर्वभागः । ८१ यत्र च मलिनता हविर्धूमेषु न चरितेषु, मुखरागः शुकेषु न कोपेषु, तीक्ष्णता कुशाग्रेषु न स्वभावेषु, चञ्चलता कदलीदलेषु न मनःसु, चक्षूरागः कोकिलेषु न परकलत्रेपु, कण्ठग्रहः कमण्डलुषु न सुरतेषु, मेखलाबन्धो व्रतेषु नेयकलहेषु, स्तनस्पर्शो होमधेनुषु न कामिनीपु, पक्षपात: कुंकवाकुपु न विद्याविवादेषु, भ्रान्तिरनलप्रैदक्षिणासु न शास्त्रेषु, वसुसंकीर्तनं दि- व्यकथासु न तृष्णासु, गणना रुद्राक्षवलयेषु न शरीरेषु, मुनिबालनाशः ऋतुदीक्षया न मृत्युना, रामानुरागो रामायणेन न यौवनेन, मुखभङ्ग विकारो जरया न धनाभिमानेन । यत्र च महाभारते शकुनिवधः, पुराणे वायुप्रलपितम्, वय: परिणामेन द्विजपतनम्, उपवनचन्दनेषु स्तेषां मण्डलं समूहमित्यर्थात् | अतिरमणीयमत्यन्तमनोहारि । अपरेति । अपरं भिन्नमिव ब्रह्मलोकं सुरलो- कम् | अन्वयस्तु प्रागेवोक्तः । । अथ पुनर्विरोधाभासप्रदर्शनपूर्वकमाश्रममाहात्म्यं प्रदर्शयति – यत्र चेति । 'मूलानामधोगतिः' एतत्प- र्यन्तं प्रघट्टकः । मलिनतेति । हविः सानाय्यं तस्य धूमेषु मलिनता मालिन्यम् | चरितेध्वाचारे न कौलीन्यलक्षणं तदित्यर्थः । मुखराग इति । शुकेषु कीरेषु मुखरागो मुखारुण्यम् । कोपेध्विति निमित्त- सप्तमी । कोपनैमित्तिकं न मुखे वैरूण्यमित्यर्थः । तीक्ष्णतेति । कुशाग्रेषु दर्भप्रान्तेषु तीक्ष्णता चर्मास्थिभेदनसमर्थः शक्तिविशेषः । स्वभावेषु प्रकृतिषु न क्रूरत्वमित्यर्थः । चञ्चलतेति । कदलीदलेपु रम्भापत्रेषु चञ्चलता तरलता । न मनःसु चेतःसु वृत्तिविशेषः । चक्षुरिति । कोकिलेपु परभृतासु चक्षूरागो नेत्रयोरामण्यम् । परकलत्रेषु परस्त्रीषु नाभिलाप इत्यर्थ: । कण्ठग्रहेति । कमण्डलुपु कुण्डिकासु कण्ठ- ग्रहः कण्ठे ग्रहणम् । सुरतेषु मैथुनेषु न कण्ठालिङ्गम् । मुनीनां तदभावादिति भावः । मेखलेति । व्रतेपु नियमेषु मेखलाबन्धो मौजीवन्धनम् | ईर्ष्याकलहेष्वसूयाविग्रहेषु न शृङ्खलावन्धनम् | स्तनेति | होमधेनुषु होमनैमित्तिकधेनुषु स्तनस्पर्शो दोहनम् | कामिनीपु ललनासु न कुचमर्दनम् । पक्षपात इति । कृकवाकुषु कुक्कुटेषु पक्षपातः पक्षाणां पतनम् | न विद्याविवादेषु शास्त्रकथासु सोपाधिकोऽङ्गीकारः । अन्यस्य पक्षिणस्तथा युद्धे पक्षपातो नास्तीति कुक्कटग्रहणम् । भ्रान्तिरिति । अनलप्रदक्षिणासु भ्रान्तिः परिवृत्तिः । शास्त्रेषु न भ्रान्तिर्मिथ्याज्ञानम् । वस्विति | दिव्यकथासु भारतकथासु वसवो गणदेवाः पितृगणा वा तेषां संकीर्तनं राम्य- कप्रकारेण कथनम् । न तृष्णासु लिप्सासु वसु द्रव्यं तस्य संकीर्तनं प्रशंसनम् | गणनेति | रुद्राक्षवलयेषु रुद्रा- क्षस्मरण्यां गणना संख्या । न शरीरेषु देहेषु गणनादरः । अत्यन्तनिस्पृहत्वात्तत्र निरपेक्षेत्यर्थः । मुनीति । बवयोरैक्यान्मुनीनां वालाः केशास्तेषां नाशो ध्वंसः ऋतुदीक्षया यज्ञदीक्षया । न मृत्युना बालनाशः शिशुनाशः । पुरुषायुषजीवित्वात्तेषाम् । रामेति । रामो दाशरथिस्तस्मिन्ननुरांग आराध्यत्वेन ज्ञानं रामायणेन रामचरित्रं तेन । तग्रन्थ श्रवणेन तदुपरि रागाधिक्य मित्यर्थः । न तु यौवनेन तारुण्येन रामानुरागो रामाः स्त्रियस्तास्खनुरागो विप ।