पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । पेटवेय नगवान्पावकः, तपोवनदेवतानूपुरानुकारिणा धर्मशासनकटकेनेव स्फाटिकेना- असढवेन दक्षिणश्रवणबिम्तिा विराजमानः सकल विषयोपभोगनिवृत्यर्थमुपपादितेन, अम्गत्रिपुण्डकेणालंकृतः, गगनगमनोन्मुखचलाकानुकारिणा स्वर्ग- मार्गमिव दर्शनमा सनवमुद्रीवेण स्फटिकमणिकमण्डलुनाध्यासितवा मकरतलः, स्कन्धदेशा - वन्दस्यिमा कृष्णाजिनेन नीलैपाण्डुभासा तपस्तृणानिपीतेनान्तर्निर्पतता धूमपटलेनेव परीत- भनमसूत्र निर्मितेनेव परिलघुतया पवनलोलेन निर्मीसविरल पश्विकप जर मित्र तावामांसावलम्बिना यज्ञोपवीतेनोद्धासमानः देवतार्चनार्थमा गृहीतवनलताकुसुमपरि- पुनाथ शिखरेणापाडदण्डेन व्याप्तसत्र्येतरपाणिः, विषाणोत्खातामुहहता स्नानम जनपरिचयेन नीवार मुष्टिसंवार्धतेन कुशकुसुमलतायांसमानलोलदृष्टिना तपोवनमृगे- विद्रप इव कोमलैवल्कलावृतशरीरः, गिरिरिव समेखलः, राहुरिवासकृदाखा-

4 । ॐवधिः तपोवनेति | स्फाटिकेन स्फटिकमणिनिर्मितेनाक्षवलयेनाक्षमालिकया विराज- ठोसनानः । अनबलयं विशेषयन्नाह – दक्षिणेति । दक्षिणोऽपसव्यो यः श्रवणः कर्णस्तत्रावलम्बि २ ति । तपोवनदेवता तपोवनाधिष्ठात्री तस्या नूपुरं पादकटकं तदनुकारिणा तत्सदृशेन । केनेव । कादिम्पन्नस्य शासनमाझा तस्य कटकेनेव वलयेनेव | सकलविषयस्य समग्रपदार्थस्य य उप गः परिगलम्मानितमस्तदर्थ तन्निमित्तमुपपादितेन विहितेन । ललाटेति । ललाटपटकेडलिक- ८७६ सयामागलक्षणेन त्रिसलेनेव भस्मत्रिपुण्ड्रकेण विभूतित्रितिलकेनालंकृतो विभूषितः । गगनेति । मुखाऊनना या बलाका विसकण्टिका तदनुकारिणा तत्सदृशेन स्वर्गमार्गमिव त्रिदिवप कविता प्रकाशयता सततं निरन्तरमुद्री वेणोर्ध्व कन्धरेणैवंभूतेन स्फटिकमणि कमण्डलुना स्फाटिककु · प्रतिमाश्रितं वामकरतलं यस्य सः । स्कन्धेति | कृष्णाजिनेन कृष्णचर्मणा परीता व्याप्ता गृर्ति- उस स यथः । जेव । धूमपटलेनेव दहनकेतनसमूहेनेव । कीदृशेन । तपो मे भवत्विति तपस्तृष्णा तथा योगेन । मोशेन । अन्तः शरीराभ्यन्तरे निपतता प्रवेशं कुर्वता । कीदृशेन चर्मणा । स्कन्धदेशेऽवलम्बत पीटी वनेन बीटा पाण्डी च भा यस्य तत्तेन | अभीति | यज्ञोपवीतेन यज्ञसूत्रेणोत्प्रावल्येन भारामानो ● मानः | केवेन । अभिनयं प्रत्यग्रं यद्विससूत्रं कमलनालतन्तुस्तेन निर्मितेनेव रचितेनेव परिलघुतया परगावस्पेन स्वपतयाणुतया पवनेन समीरणेन लोलेन चपलेन । किं कुर्वता । निर्मासं पलरहितं विरल. सर्वोयत्यानेकपारं पार्थंगतास्थिसमुदायमिव गणयता तत्संख्यां कुर्वता | यज्ञोपवीतं विशिनटि - चाम इति |ः सोऽसः मकन्धस्तदवलम्बिना तदवस्थानशीलेन । अथ मुनिं विशेषगवाह - देवतेति । मा समन्ताहीनान्यात्तानि वनलताकुममान्यरण्यव्रततिपुष्पाणि तैः परिपूर्ण ग्र 1 डर्ट जैक सगार्थ सहितं शिन्सरं प्रान्तं यस्यैर्वभूतेनापाटदण्डेन व्याटतो व्यापारयुक्तः सव्येतरी दक्षिणः पा- मो नमन ना । तपोवेति । तपोवनसंवन्धी यो मृगो हरिणः । जायेकवचनम् । तेनानुयातोऽनुगतः Far fr