पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी। करमुहति धवलितपुलिनमुदन्वति पूर्वेतरे, तुपारविन्दुवार्षणि विबुद्धशिखिकुले विजृम्भगाण- कसरिणि करिणीकदम्बकवोध्यमानसमदकरिणि क्षपाजलजडकेसरं कुसुमनिकरगुदगिरि- शिग्वरस्थितं सवितारमिवोद्दिश्य पल्लवाझलिभिः समुत्सृजति कानने, रासभरोमधूंमरासु वन- देवनाप्रासादानां तरूणां शिखरेषु पारावतमालायमानासु धर्मपताकास्विव समुन्मिपन्तीपु नपो- वनाग्निहोत्रधूमलेखासु, अवश्यायसीकरिणि लुलितकमलबने रैतखिन्नशवरसीमन्तिनीम्बोद- जलेकणापहारिणि वनमहिपरोमन्थफेनविन्दुवाहिनि चलितपल्लवलतालास्योपदेशव्यसनिनि विघटमानकमलखण्डमधुसीकरासारवर्षिणि कुसुमामोदतर्पितालिजाले निशावसान जातज- डिनि मन्दमन्दसंचारिणि प्रवातिप्राभातिके मातरिश्वनि, कमलवनप्रबोधमङ्गलपाठकानामिभ- मा गर्यादित्वम् । पुनः कस्मिन्सति । कानने सति । अथ काननं विशेषयन्नाह-तुपारेति । पार. म तुहिनन्य विन्दूनां पृपतां वो यग्मिस्तत्तथा तस्मिन् । विबुद्धेति । विबुद्धं शितिकुलं मयूर यां- भानमा विम्भमाणा जृम्भायुक्ताः केसरिणः सिंहा यस्मिंस्तत्तथा। करिणीति । करिणानां नानां कदम्बकं ममृहस्तन प्रबोध्यमाना जागरावस्थां प्राप्यमाणाः समदा मदन सहवर्तमानाः करिणी नो मान्मनः । क्षपति । क्षपाजलेन रात्रिसंवन्धितुपारेण जडानि तम्भितानि केसराणि किवाल्मान यो- - कुसुमानि करं पुप्पसमूहम् । उदयेति । उदयगिरिरुदयाद्रिस्तस्य शिखरं Zi तत्र स्थित सहरी- ममिवादिदयानित्य । पल्लवेति । पल्लवा एव किसलयान्येवाजलयस्तैः समुत्गृजति प्रयच्छति गति । पुनः काग गम । रासभेति । रासभस्य वालेयस्य रोमाणि तनूरुहाणि तद्वद्धसरागु धूम्रवर्गासु । चनति । - गंदवताः काननाधिष्टाव्यम्तासां प्रासादाश्चैल्यानि तेषां तरूणां च शिखरेषु प्रान्तेषु पारावतानां बगीचा माला अभिनदाचरन्तीति ण्यन्नत्वाच्छानच् । तामु । धर्मति । धर्म यज्ञादी पताका वैजयनपणा- नमुन्मिपन्नीपु समुत्सर्पन्तीपु । तप इति । तपोवने यदग्निहोत्रमन्न्याधानं तस्य धूमलेखा गुण :)'{ - मना । पुनः कन्मिन्सति । प्राभातिकेति । प्राभातिके प्रत्यूपसंवन्धिनि मातरिश्चनि बागी । |- जगन्माण: पदवी महाबलः' इति कोशः । प्रवाति प्रवहमाने सति । कीदृशे । अवति । गगा। सीकरा नन्मिन् । 'वातानं वारि सीकरः' इति कोशः । वायुं विशेषयन्नाह-लुलितनि। तिमिर कमलानां नलिनानां वनं खण्ड येन स तम्मिन् । रतेति । रतं मैथुनं तत्र लिमाः १६ नामावलीमन्तिन्यो भिल्लवश्वस्तासां यत्स्वेदजलं प्रस्वेदवारि तस्य कणा विन्दवरगागपहारिणि । बननि । वनमहिपाः सरिभाम्नेपां रोमन्थश्चर्वितचर्वणं तस्य फेनः कफन्तस्य विन्दनः शान्ति तान्न: - जाल: ग तल्लिन् ।चलितेति। चलिताः कम्पिताः पळवाः किसलयानि याराामेवंविधा या T;.. "नम नृवं तम्यापदशः शिक्षणं तस्य व्यसनं विद्यते यस्य रा तम्गिन् । विघटेति । विध गाना। का प्रमाणानि यानि कमलखण्डानि नलिनवनानि तेषां मधु रसस्तस्य सीकरा वाताक्षिणा- पानामागचंग न्यषी विद्यते यस्मिन्रा तथा तम्मिन । कसमापोटेति । समानामा