पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । उवाल यस्य श्रुतिशान्तकल्मषे सदा पुरोडाशपवित्रिताधरे । सरस्वती सोमकषायितोदरे समस्तशाखस्मृतिबन्धुरे मुखे ॥ ११ ॥ जगुहेऽयस्तसमस्तवाङ्मयैः ससारिकैः पञ्जरवर्तिभिः शुकैः । निगृह्यमाणा बटवः पदे पदे यजूंपि सामानि च यस्य शङ्किताः ॥ १२ ॥ हिरण्यगर्भो भुवनाण्डकादिव रुपाकरः क्षीरमहार्णवादिव । अभूत्सुपर्णो विनतोदरादिव द्विजन्मनामर्थपतिः पतिस्ततः ।। १३ ॥ विवृण्वतो यस्य विसारि वाङ्मयं दिने दिने शिष्यगणा नवा नवाः । उपःसु लग्नाः भवणेऽधिकां श्रियं प्रचक्रिरे चन्दनपल्लवा इव ॥ १४ ॥ V. Gorrahasara तथा । पुनः कीदृशः । सताम् अग्रणीः साधूनामग्रेसरः । पुनः किंभूतः । अनेकेति । अनेकेऽसंख्या ये उता गुप्तनामाङ्किता वैश्य शूद्रादयः । तदुक्त – 'शर्मान्तं ब्राह्मणस्योक्तं वर्मान्तं क्षत्रियस्य तु । गुप्तदासात्मकं नाम प्रशस्तं वैश्यशुदयोः ॥' इति । तैरचित पादप चरणसरोज यस्य स तथा । पुनः कीदृश इव । स्वयं शुवो ब्रह्मणोऽशोऽवतार एकादेशरूप इव । अतिनैदिकखादिति भावः ॥ १० ॥ उवासति । यस्य कुवेरदिजा मुना आनने रारखती पाग्देव्युवास । वसतिरमेसर्थः । किंभृते मुखे । श्रुतीति । श्रुतिभिर्वेदाध्ययनैः शान्तमुपशामिन कामपं पापं गाय तनथा। परमपवित्र इत्यर्थः । पुनः कथं- भूते । सदेति । सदा सर्वकालं पुरोगाशेनाग्निहोने देवेभ्यो दत्तहविःशेषेण पवित्रितः पावनीकृतोऽधर ओटो यस्य तत्तथा तस्मिन् । पुनः किविशिष्टे । सोमेति । सोगेन गोमयागे सोमसंज्ञकलतारसेन कपायितं किं- चित्कटुकीभूतमुदरं मध्यभागो यस्य तत्तथा तस्मिन् । सोमस्य किंचित्कटुलादिति आवः । पुनः कीदृशे । समस्तेति । समस्तानि समग्राणि यानि शास्त्राणि व्यासादिप्रणीतसूत्ररूपाणि स्मृतयश्र मन्वादिप्रणीता धर्म- निबन्धास्तैर्वन्धुरम् । मनोहर मित्यर्थः । तस्मिन् ॥ ११ ॥ जगुरिति । यस्य कुवेरविप्रस्य गृहे वटवः शिष्यभूता ब्रह्मचारिणः शक्तिाः सत्रासाः सन्तो [ यजूंषि । यजुर्वेदान् सामानि सागवेदांश्च जगुः । पठन्तिस्गेल्यर्थः । शकित चे वीजमाह--किंभूता बटवः । निगृह्य- माणा निग्रहो निर्मगनं तेन त्रासमानाः । कस्मिन् । पदे पदे शुद्धपाठकैः शुकैः कीरैः । कथंभूतैस्तैः । स- सारिकः सारिकाभिःगवर्नमानेः । अनेन गारिकाणापि विद्यावत्त्वं सूचितम् । पुनः कथंभूतैः । पञ्जर भिरिति । पागे लोहशालाका निर्मितं पक्षियनं तात्र ननिभिः । नानिष्ट्ररित्यर्थः । पुनः कीदृशैः । अभ्यस्तात। व्यस्तै जिल्लाकानि गमनं रामग्रं वागणं चतुर्दश विद्यात्मकं येषां ते तथा तैः । समरा विद्यापारगतै रित्यर्थः । भवद्भिरशुद्धं पठाते । वयं गुनिको कमिला नाउन कारविष्यामः ।' ईशं शुकवचनमाकी ते भीताः । सन्तः पठन्ति पटवः । अहे नानागेनामशाज्ञान मिति तन्गदिगोपवर्णनम् ॥ १२ ॥ हिरण्येति । ततः कुवरादर्शपतिनामा पुत्रोऽात.। मिनः । हिजन्गनां ब्राह्मणानां पतिः अष्टः । कः +