पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी। सन्नाश्रमागततापसक्षालितावल्कलकपायपाटलतटजलम, उपतटवृक्षपल्लवानिलवीजितम्, अविरलतमालवीयन्धकारिताभिर्वालिनिर्वासितेन संचरता प्रति दिनमृध्यमूकवासिना सुग्री- वेणावलुप्तफललघुलताभिरुदवासितापसानां देवतार्चनोपयुक्तकुसुमाभिरुत्पतञ्जलचरपक्षपुट- विगलितजलविन्दुसेकसुकुमारकिसलयाभिलतामण्डपतैल शिखण्डिमण्डलारब्धताण्डवाभिर- नककुसुमपरिमलवाहिनीभिर्वनदेवाभिः स्वश्वासबासिताभिरिव वनराजिभिरुपद्धतीरम, अपरसागराशक्तिभिः सलिलमादातुमवतीणजेलधरैरिव बहलपङ्कमलिनैवनकरिभिरनवरतमा- पीयमानसलिलम, अगाधमनन्तमप्रतिममपां निधानं पम्पाभिधानं पद्मसरः। यत्र च विकच- कुवलयप्रभाश्यामाय मानपक्षपुटान्सद्यापि मूर्तिमद्रामशापग्रस्तानीव मध्यचारिणालोक्यन्ते चक्रवाकनाम्नां मिथुनानि । निकटवर्तिनो ये आश्रमा मुनिस्थानानि तथ्य आगताः प्राप्ता ये तापसा नड्पयस्तैः क्षालितानि धौतान्याणि जलाविलानि. वल्कलानि । वल्कलमम्नियाम्' इत्यमरः । तैः कपायं तुवरम् । 'तुवरस्तु कपयोऽस्त्री' इत्यमरः । पाटलं च तट जलं यस्मिन् । 'तरक्तस्तु पाटलः' इत्यमरः । उपेति । तटस्य समीपमुपतटं तत्र ये वृक्षाः पादपारखेपा पछवाः किसलयानि तैयः अनिलः वायुभान बीजितं व्यजनवात इवाचरितं यम्मिन् । बनेति । वनराजिलिः काननश्रेणिभिरूपरुद्धमावई तीरं तटं यस्य तत्तया । अथ वनरानि विशिनटि- अविरलेति । अविरला निविडा गा तमालानां कालस्कन्धानां वीथी पतिम्तयान्धकारिताभिः संजातान्धका- राभिः । बालीति । सुग्रीवण वानराधिपतिनावलुतानि दृरीकृतानि वानि फलानि तलबुलता यामु ताभिः । कीदृशेन गुग्रीवेण । बालिनेन्द्रसुतेन निर्वासितेन स्थानानंशितेन । किं कुर्वता । प्रतिदिनं प्रत्यहं संचरता व्रजता । तत्रेति शेषः । ऋप्येति । प्यमूकाभिधानो गिरिस्तत्र वासिना वसनशीलेन । उदयासिना. मिति । उदवासिनां तत्रस्थितिजुपां तापसानां देवतार्चने देवपूजायामुपयुक्तानि गोपयोगानि कुसुमागि पुष्पाणि यामु ताभिः । उत्पतदिति । उत्पनन्तो ये जलचरा नक्रयाकाद्यास्तेषां पक्षपुटानि तेभ्यो विगलिताः सस्ता ये जलविन्दवः पानीयपृपताम्तेषां सेकेन निभनेन सुकुमाराणि मुकामलानि किसलयानि यागु ताभिः । लतेति । लतानां बठीनां ये मण्डपा आफ्छादिन प्रदेशानियां नलेऽधःगदर्श शिखण्डिमण्डलमयूररामूह रा. रब्धमुत्पादितं ताण्डवं नृखं यासु ताभिः । अनेकति । अनेकागि विभिन्न जातीयानि कुसुमानि पुष्पाणि तेपां परिमलो गन्धस्तं वहन्तीत्येवंशीलास्तास्तथा ताभिः । वनेति । वनदेवता अरण्याधिष्टाव्यरताभिः स्वश्वासेन स्वकीयवातेन वासिताभिरिव भाविताभिरिव । अन्ययस्तु ग्रागेवोक्तः । पुनः रारो विशेषय नाह-वनेति । वनकरिभिररण्यगरनवरतं निरन्तरमा समन्तात्पीयमानं सलिलं यस्य तत्तथा । अथ करिणो विशिनष्टि- वहलेति । बहलो निबिडो यः पङ्कः कर्दमस्तेन मलिनैः झ्यामः । करिव । जलधरैरिव मेवैरिव । तान्वि- शिनष्टि-~-अपरेति । अपरो मिनो यः सागरः रामुद्रस्त दाशङ्किभितड्रान्तिकारिभिः । सलिलमम्भ आदातुं ग्रहीतुमवतीणराकाशाढुत्तरितैः । अगाधमलब्धतलमनन्तमपरिमितपारमप्रतिमं स्वप्रतिनिधिरहितमपां पानी-