पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । तया कदाचिद्दुर्न्यस्ताष्ठैपुष्पिकापातोत्पादितक्रोवेन, चण्डिकामपि मुखभङ्गिविकारैर्भूर हसता, केदा चिन्निवार्यमाणावासरुपिताध्वगारव्धबहुवाहुयुद्धपात भनष्पृष्ठकेन, कदाचित्कृ राघवालकपलायना मर्पपश्चात्प्रधावितस्खलिताधोमुख निपातोपलस्फुटित शिरःकपालभुम्न कदाचिजनैपदकृतनवागतपरमधार्मिकादर मत्सरोद्रद्वात्मना, निःसंस्कारतया यत्किं कारिणा, खञ्जतया मन्दं मन्दं संचारिणा, बधिरतया संज्ञाव्यवहारिणा, राज्यन्धतय वाविहारिणा, लम्बोदरतया प्रभूताहारिणा, अनेकशः फलपातनकुपितवानरनखोल्लेखचि तनासापुटेन, बहुश: कुसुमावचयचलितभ्रमरसहस्रदंशशीकृतशरीरेण, सहस्रशः श कृतासंस्कृतशून्यदेवकुलकालसर्पदष्टेन, शतश: श्रीफलत रु शिखर च्युतिचूर्णितोत्तमाङ्गेन कृदुत्सन्नदेवमातृगृह वास्यृक्षैन खजर्जरितकपोलेन, सर्वदा वसन्तक्रीडिना जनेनोत्क्षिप्तख ट्रारोपितवृद्वावासीविवाहप्राप्तविडम्बनेन, अनेकायतनप्रतिशयित निष्फलोत्थानेन, दौस्थित क्तं स्त्रीवशीकरणस्य चूर्णं येन । एतेन महाकामुकत्वं सूचितम् । अतीति । अतिरोषणस्य भावस्तत्ता कदाचिद्दुर्न्यस्ता विपमस्थापिता याष्टपुष्पिका सोलिका तस्याः पातेनोत्पादितः क्रोधो यस्य स तेन । कत्वाञ्चण्डिकामपि मुखभनिविकारैर्भृशमयर्थमुपहसता हास्यं कुर्वता | कदाचिदिति । कदाचित श्चित्समये निवार्यमाणो य आवासो निवासस्तेन रुषिताः क्रोधं प्राप्ता येऽध्वगाः पान्थास्तैरारब्धं य हुयुद्धं तेन पातः पतनं तस्माद्भमं स्फुटितं पृष्ठकं यस्य स तेन । कदाचिदिति । कृतापराधा गसो ये बालकाः स्तन॑धयास्तेषां पलायनं तस्मादमर्षः क्रोवसंभवस्तेन पश्चात्पृष्ठे प्रभावितः सन्स्खलित धोमुखनिपातस्तेनोपलेऽश्मनि स्फुटितं स्फोटं प्राप्तं शिरः कपालं भुना बक्रा ग्रीवा च यस्य स तेन । चिदिति । जनपदेनाधाराधेययोरै क्याजनपदस्थालोकेन कृतो नवागतपरमधार्मिक स्यादरस्तस्मिन स्तत्रोद्बद्ध आत्मा येन । निःसंस्कारेति । निर्गतो दूरीभूतो वर्णसंस्कारो यस्मिंस्तस्य भावस्तत्ता तथा य नकारिणा | अविहितकृत्यकारिणेत्यर्थः । खञ्जेति । खञ्जतया खोडतया मन्दं मन्दं यथा स्यात्तथा सं संचरणशीलेन । बधिरेति । यधिरतयाकर्णतया संज्ञया हस्तचालनादिकया व्यवहारिणा व्यवहरणश राज्येति । राज्यन्धतया रजन्यामनवीक्षकत्वेन दिवाविहारिणा दिवससंचारिणा | लम्वेति । लम्बो प्रलम्बोदरतया प्रभूताहारिणा प्रचुरान्नभक्षकेन । अनेकश इति । अनेकोपायैर्वृक्षान्दोलनायुपायैः तनं तेन कुपिताः कोपं प्राप्ता ये वानराः शाखामृगास्तेषां नखोल्लेखस्तेन छिद्रितं नासापुढं येन | बहुश बहुशो बहुप्रकारेण कुसुमानां स्वभोगार्थमवचयश्चुण्टनं तेन चलिता भ्रमरा भृङ्गास्तेषां सहस्रं तस्य देश णानि तैः शीर्णीकृतं जीर्णीकृतं शरीरं यस्य स तेन । सहस्रश इति । सहस्रशः सहस्रवारं शयनीकृतान्यसं न्यशोधितानि शून्यानि जनरहितानि देवकुलानि तेषु ये कालसर्पा: कृष्णनागास्तैर्दष्टेन भक्षितेन | शतश श्रीफलतरुर्बिल्व तरुस्तस्य शिखरमत्रं तस्मान्च्युतिः पातः । फलस्येति शेषः । तेन चूर्णितमुत्तमाङ्गं शिरो तेन । असकृदिति । असकृद्वारंवारमुत्सन्न मुद्वसं यद्देवमातृगृहं तद्वासिनो ये ऋक्षा भनुकास्तेषां न न सर्वदेति । सर्वदा सर्वकलं सन्तकीडना सुरक्रिीडाकारिणा जनेन यस्य स