पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । २९३ । कुमुदिन्यपि दिनकरकरानुरागिणी भवति, कमलिन्यपि शशिकरद्वेषमुज्झति, निशापि ग सह मिश्रतामेति, ज्योत्स्नाप्यन्धकारमनुवर्तते, छायापि प्रदीपाभिमुखमवतिष्ठते, पि जलदे स्थिरतां व्रजति यौवनेन संचारिणी भवति । किं वा तस्य दुःसाध्यमपरम्, घो येनायमगाघगाम्भीर्यसागरस्तृणवल्लघुतामपनीतः । क तत्तपः, केयमवस्था | सर्वथा रेयमापदुपस्थिता । किमिदानीं कर्तव्यम्, किंवा चेष्टितव्यम्, कें देशं गन्तव्यम्, रणम्, को वोपायः कः सहायः, कः प्रकार, का मुक्तिः, कः समाश्रयो येनास्या- बार्यन्ते । केन वा कौशलेन, कतमया वा युक्त्या, कतरेण वा प्रकारेण, केन वाव- , कथा वा प्रज्ञया, कतमेन वा समाश्वासनेनायं जीवेत्' इत्येते चान्ये च मे विषण्ण- व्य संवल्पा : प्रादुरासन् | पुनश्चाचिन्तयम् – 'किमनया ध्यातया निष्प्रयोजनया चि १ 9 1 CGL योजयितुमलं समर्थः, तस्य सचेतनेषु दशदशावर्तिषु संवन्धं कर्तुं का गणना । एतदेव स्पष्टयन्नाह - कु. ति । कुमुदिन्यपि कैरविण्यपि । दिनकरेति । दिनकरस्य सूर्यस्य कराः किरणाः । तत्कार्यकारित्वा- त्वं चन्द्रस्य । तस्मिन्ननुरागो विद्यते यस्या एवंविधा भवति । तदुक्तम् – 'चन्द्रश्चण्डकरायते मलयजो कुलियते माल्यं सूचिकरायते मृदुगतिर्वांतोऽपि वज्रायते' इति । कमलिनीति । कमलिन्यपि ने । शशिकरकार्यकारित्वात्सूर्यकिरणानां शशिकरत्वम् । तेषु यो द्वेषस्तमुज्झति त्यजति । तदुक्त- जातपे धृतिमता सह वध्वा यामिनीविरिहिणा विहगेन । सेहिरे न किरणा हिमरश्मेदुःखिते मनसि सर्व- ' इति । निशेति । निशापि रात्रिरपि दिवसकार्यकारित्वाद्वासरेण मिश्रतामैक्यतामेति गच्छति । य- चित्रन्यस्तादपि विषधराझीतिभाजो निशायां किं तमस्त्वदभिसरणे साहसं नाथ तस्याः' इति । पति | ज्योत्स्नापि कौमुद्यप्यन्धकारकार्यकारित्वात्तमनुवर्तते । तद्रूपतां भजतीत्यर्थः । यथा – 'ज्योत्स्ना तामुपैत्ययम्' इति । छायेति | छायापि प्रदीपस्य गृहमणेरभिमुखमवतिष्ठते संतष्ठति । अत्र प्रदी- गे छायायाः सत्त्वान्न चित्रमित्यभिमुखग्रहणम् । तदुक्तम् – 'आलोक स्तिमिरायते विधिवशात्प्राणोऽपि हा हन्त प्रमदावियोगसमये किं किं न दुःखायते' । तडिदिति । तडिदपि विद्युदपि जलदे स्थैर्य व्रजति गच्छति । अत्र तडित उद्दीपकत्वाद्विरहदुःखितस्य तस्या निमेषावस्थानमपि कल्प- त्यभिसंधिः । जरेति । जरापि विखसापि यौवनेन तारुण्येन सह संचारिणी सार्धंसंचरणशीला स्यात् । अपि तत्कार्यकारित्वात्तदनुगामित्वमित्यर्थः । अत्रापिशब्दः सर्वत्र विरोधद्योतकः । किं वेति । वेति अर्थः | तस्य कंदर्पस्य | किमिति प्रश्ने । अपरं किं दुःसाध्यं दुष्करम् । एवमिति । येन कंदर्पेण एवंविध- यं पुण्डरीकः |अगाधेति। अगाधमलव्धतलं गाम्भीर्य गम्भीरता तस्य सागरः समुद्रस्तृणवलघुतां लघी- पनीता प्रापितः । केति । तदनिर्वचनीयस्वरूपं तपः क्व । तथा चेयं परिदृश्यमानावस्था क । सर्वथेति । रेण निष्प्रतीकारासाध्येयमापद्विपदुपस्थिता प्राप्ता | किमिति । इदानीं सांप्रतं किं कर्तव्यम् । किं वा यमाचरितव्यम् । कं देशं कं स्थानं प्रति गन्तव्यं गमनीयम । किं वा श णं त्राम को वोपा : कः