पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । २८९ । मलवनच्छायं चक्षुरुन्मील्य मैन्थरमन्थरया दृष्ट्या सुचिरं विलोक्य मामायततरं ■ लज्जाविशीर्यमाणाक्षरम् 'सखे कपिजल, विदितवृत्तान्तोऽपि किं मां पृच्छसि' इति शनैः शनैरवदत् । अहं तु तदाकर्ण्य तदवस्ययैवाप्रतीकारविकारोऽयं तथापि सुहृदा न्मार्गप्रवृत्तो यावच्छक्तितः सर्वात्मना निवारणीय इति मनसावधार्याब्रुवम् – 'सखे क, सुविदितमेतन्मम | केवलमिदमेव पृच्छामि, यदेतदारब्धं भवता किमिदं गुरुभि - टम्, उत धर्मशास्त्रेषु पठितम्, उत धर्मार्जनोपायोऽयम्, उतापरस्तपसां प्रकारः, 'गमनमार्गोऽयम्, उत व्रतरहस्यमिदम्, उत मोक्षप्राप्तियुक्तिरियम्, आहोस्विदन्यो कारः । कथमेतद्युक्तं भवतो मनसापि चिन्तयितुम् किं पुनराख्यातुमीक्षितुं वा । इवानेन मन्मथहतकेनोपहासास्पदतां नीयमानमात्मानं नावबुध्यसे । मूढो हि | का वा सुखाशा साधुजननिन्दितेष्वेवं विधेपु प्राकृतजनबहुमतेषु विषयेषु । स खलु धर्मबुद्ध्या विपलेतां सिञ्चति, कुवलयमालेति निस्त्रिंशलतामा लिङ्गति, रुधूमलेखेति कृष्णसर्पमैवगृहुति, रॅत्नमिति ज्वलन्तमङ्गारमभिस्पृशति, मृणाल मिति णदन्तमुसलमुन्मूलयति, मूढो विषयोपभोगेष्वनिष्टानुवन्धिषु : सुखबुद्धिमारोप- 9 १ , शुकं वस्त्रं तेनान्तरितं व्यवहितं यद्वक्तकमलवनं तद्च्छाया शोभा यस्मिन् । इतिवाच्यमाह - सखे इ- सखे कपिञ्जल, विदितवृत्तान्तोऽपि ज्ञातोदन्तोऽपि । विकारदर्शनादिति भावः । किं मां पृच्छसि किं पि । अहं तु तदाकर्ण्य निशम्य तदवस्थ्यैव पूर्वोक्तरीत्यैवायं पुण्डरीकोऽप्रतीकार विकारोऽप्रतिक्रियवि- अपि सुहृदा मित्रेणासन्मार्गप्रवृत्तोऽसाधुपथानुगः सुहृद्यावच्छक्तितो यावद्वलतः सर्वात्मना सर्वप्रकारेण यो वर्जनीय इति मनसा चित्तेनावधार्थ निश्चित्याब्रुवमवोचम् | हे सखे पुण्डरीक, एतन्मम सुविदितं । तथापि केवलमिदमेव पृच्छामि प्रश्न विपीकरोमि । तदेवाह — यदिति । भवता त्वया यदेतदारब्धं त्किमिदं गुरुभिर्हिताप्राप्तिपरिहारोपदेश कैरुपदिष्टं कथितम्, उत धर्मशास्त्रेषु स्मृत्यादिषु पठितं भणितम्, यं धर्मार्जनोपायः सुकृतोपार्जनप्रकारः, उत तपसामपरो भिन्नः प्रकारो भेदः, उत स्वर्गगमनस्यायं मार्गः उदं व्रतस्य दीक्षाया रहस्यमुपनिषत् उत मोक्षस्य महानन्दस्येयं प्राप्तियुक्तिरधिगमसमर्थनम् । ति । आहोस्विद्वितर्क | अन्यो विलक्षणो नियमप्रकारोऽभिग्रह विशेषः । भवतस्तव कथमेतद्युक्तमुचि- पिचितेनापि चिन्तयितुं विचारयितुम् । किं पुनरिति । आख्यातुं कथयितुमीक्षितुं विलोकयितुं अर्भयते । सर्वथा न युक्तमिति भावः । अप्रेति । अप्रवुद्ध इवाज्ञानीवानेन मन्मथहत केन पापकारिणा नं स्वमुपहासास्पदतां परिहासधामतां नीयमानं प्राप्यमाणं नाववुद्ध्यसे न जानासि । हीति निश्चि- ढो मन्दो मदनेन कंदर्पेणायास्यते पीज्यते । साध्विति | साधुजनाः सज्जनास्तैर्निन्दितेषु गर्हितेषु कामरा ये जना लोकास्तैर्बहुमतेषु संमतेष्वेवं विधेष्वेतादृशेषु विषयेष्विन्द्रियार्थेषु भवतस्तव का सुखाशा