पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । २८५ नैन दूयमानः पुनरचिन्तयम् – ' स कदाचिद्धैर्यस्खलनविलक्ष: किंचिदनिष्टमपि समा- ■ न हि किंचिन्न क्रियते हिया | तन्न युक्तमेनमेकाकिनं कर्तुम्' इत्यवधार्यान्वेष्टुमादर- म् | अन्वेषमाणश्च यथायथा नापश्यं तं तथातथा सुहृत्स्नेहकातरेण मनसा तत्तद्- माशङ्कमानस्तरुलतागहनानि चन्दनवीथिकालतामण्डपान्सरःकूलानि च वीक्षमाणो मितस्ततो दत्तदृष्टिः सुचिरं व्यचरम् । थैकस्मिन्सरःसमीपवर्तिनि निरन्तरतया कुसुममय इव मधुकरमय इव परभृतमय यूरमय इवातिमनोहरे वसन्तजन्मभूमिभूते लतागहने कृतावस्थानम् उत्सृष्टस कल- तया लिखितमिवोत्कीर्णमिव स्तम्भितमिवोपरतमिव प्रसुप्तमिव योगसमाधिस्थमिव मपि स्ववृत्ताच्चलितम्, एकाकिनमपि मन्मथाधिष्ठितम्, सानुरागमपि पाण्डुतामावह- शून्यान्तःकरणमपि हृदयनिवासिद्धितम् तूष्णीकमपि कथितमदनवेदनातिशयम, १ 9 १ , सह नाहं वियुक्तः, इदानीं भूयान्कालमादाय विलम्बित इति खेदातिशय प्रदर्शन मिति भावः । कदा- ते । कदाचित्संभावानामात्रमेतत् । धैर्यस्य स्खलनं भ्रंशस्तेन विलक्षो वीक्षापन्नः किंचिद- नामक मनिष्टमप्य समीहितमपि समाचरेत्समाचरणं कुर्यात् | हि निश्चितम् । ह्रिया लज्जया किंचिन्न न । अपि तु क्रियत एवेत्यर्थः । 'द्वौ नजौ प्रकृतमर्थं सूचयतः' इति न्यायात् । तत्तस्माद्धेतोरेका- द्वतीयं कर्तुं विधातुं न युक्तं नोचितमिति पूर्वोक्तप्रकारेणावधार्य निश्चित्यान्वेष्टुमन्वेषणां कर्तुमादरमुद्यो- चमघटयम् | अहमन्वेषमाणो यथायथा तं पुण्डरीकं नापश्यं न व्यलोकयं तथातथा सुहृन्मित्रं तस्य तिस्तेन कातरेण भीरुणा मनसा तत्तदशोभनममङ्गलमाशङ्कमान आरेक्यविषयी क्रियमाणस्तरुपु वृक्षेषु तागहनानि गहराणि चन्दनवीथिकासु ये लतामण्डपा जनाश्रयास्तान्सरःकूलानि च कासारतीराणि च कतानं वीक्षमाणो विलोक्यमान इतस्ततो दत्ता दृष्टिर्येन सोऽहं सुचिरं चिरकालं व्यचरमभ्रमम् । जति । इतस्ततो विचरणानन्तरमे कस्मिन्वसन्तजन्मभूमिभूते लतागहने कृतावस्थानं तं कुमारं पुण्डरी- नमपश्यमित्यन्वयः | लतागहनं विशेषयन्नाह — सर इति । सरसः कासारस्य समीपवर्तिनि पार्श्वस्था निरन्तरतया निविडतया कुसुममय इव पुष्पमय इव, मधुकरमयइव भ्रमरमय इव । एतेन पुष्पाणामति- यं सूचितम् | तेन भ्रमराणां वाहुल्यमिति भावः | परेति । परभृताः कोकिलास्तन्मय इव । एतेन सह्- कः सूचितः । त्वतलादीनां योगे पूर्वस्य पुंवद्भावः । यद्वा अत्र पुरुपस्यैव ग्रहणम् । मयूराः कलापिनस्त- च । एतेनातिरमणीयत्वं सूचितम् । अत एवातिमनोहरेऽत्यभिरामे | अथ पुण्डरीकं विशेषयन्नाह - उ. इति । तदायत्तत्वादुत्सृष्टस्त्यक्तः सकलव्यापारो येन तस्य भावस्तत्ता तथा लिखितमिव चित्रितमिव मित्रोत्कोरितमित्र, स्तम्भितमिव कीलितमिव, उपरतमित्र मृतमिव, प्रसुप्तमिव शयितमिव । योगेति । चित्तवृत्तिनिरोधस्य यः समाधिरर्थमात्रावभासनरूपस्तत्रस्थमिव । अथ विरोधालंकारप्रदर्शनपूर्वकं तमे कर्क