पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वत्सु भास्करकिरणेषु, गगनावतारविश्रामलालसानां रविरथवाजिनां हर्षहेपारवप्रति केन सह विशति मेरुगिरिगह्वरं वासरे, मुकुलितरक्तपङ्कजपुटप्रविष्ट मैधुकर्यावलीषु वि कन्धकारिहृदयाविव प्रारब्धनिमीलनासु पद्मिनीषु ग्रासीकृतसामान्यमृणाललता संक्रामितानीच परस्परहृदयान्यादाय विघटमानेषु रथाङ्गनाम्नां युगलेषु सा छत्रग्राहि त्याकथयत्——'भर्तृदारिके, तयोर्मुनिकुमारयोरन्यतरो द्वारि तिष्ठति । कथयति चाक्ष मुपयाचितुमागतोऽस्मि' इति । अहं तु मुनिकुमारनामग्रहणादेव स्थानस्थितानि गतेवद्व समुपजाततदागमनाशङ्का समाहूयान्यतमं कञ्चुकिनम् 'गच्छ | प्रवेश्यताम्' इत्यादिश्य णवम् । अथ मुहूर्तादिव तं तस्य रूपस्येव यौवनम्, यौवनस्येव मकरकेतनम, मकरकेत १ । - कस्याम् । आतपलक्ष्म्याम् | किंविशिष्टायाम् | सरागेति । राग आरुण्यं रतिश्च तेन सहवर्तमानो क सकरः सूर्यस्तस्य दर्शनेनावलोकनेन तम्मिन्वानुरक्ता तस्यामत एव कृतं कमलानां शयनं कमलेषु श यत्रा सा तस्याम् | आरुण्यवशादाह - अनङ्गेति । अनङ्गेन कंदर्पणातुरामिव पीडितामिव पाण्डुतां व्रजन्त्यामिव । पुनः केषु । भास्करकिरणेषु रविभानुषु सत्सु | तानेव विशेषयन्नाह — गैरिको धातुमयो वैतस्तस्य सलिलमम्भस्तस्मिन्प्रपातः पतनं तेन पाटलेषु श्वेतरक्तेषु | कमलवनेभ्यो नलिनखण्डेभ्य उत्था कृत्वा वनगजयूथेष्विवारण्य हरितसमूहेष्विव पुज्जीभवत्व की भवत्सु । पुनः कस्मिन्सति । वासरे दिवसे में गहरं निकुञ्ज विशति प्रविशति सति । कथं सह । केनेत्यभियेणाह – गगनेति । गगन आकाशेऽवतारः मणं तम्मायो विश्रामो विश्रान्तिस्तस्मिल्लालसानां सस्पृहाणां रविरथवाजिनां सूर्यस्यन्दनाश्वानां हर्षः प्रम हेषारवस्तस्य प्रतिशब्दः प्रतिच्छन्दस्तेन सह | सार्धमित्यर्थः । तथा च रविकिरणानामवःस्थलं परित्यज्य नान्मध्यावस्थाचरणमाह - पद्मिनीष्विति । मुकुलितानि कुङ्मलितानि यानि रक्तपङ्कजानि को तेषां पुटानि तत्र प्रविष्टाः कृतप्रवेशा मधुकरीणां भ्रमरीणामावल्यः श्रेण्यो यास्वेवंविधासु पद्मिनीषु सत्सु | कृष्णत्वसाम्यादाह - विरहेति | विरहो वियोगः | रवेरिति शेषः । तेन या मूर्च्छा तयान संजातान्धकारं हृदयं यासामेवंविधाविव । अत एव प्रारब्धं निमीलनं याभिस्तासु । पुनः केषु । रथ चक्रवाकानां युगलेषु घटमानेषु भिन्नतां प्राप्यमाणेषु । किं कृत्वा । परस्परहृदयान्यान्योन्यानुरागल दाय गृहीत्वेत्यर्थः । रक्तत्वसाम्या दुत्प्रेक्षामाह - ग्रासीति । ग्रासीकृतार्धजग्धा याः सामान्यमृ बिसलतास्तासां विवराणि छिद्राणि तेषु संक्रामितानीव क्षिप्तानीव । किं कथितवतीत्याशयेनाह - भर्तृ हे भर्तृदारिके हे राजसुते, तयोर्मुनिकुमारयोरिति निर्धारणे षष्टी | अन्यतर एकः कश्चिद्वारि प्रतोत्य स्थितोऽस्तीति । कथयति वक्ति च । तदेवाह - अक्षमालेति । अक्षमालां जपमालामुपयाचितुं प्रार्थि प्राप्तोऽस्मि | अर्हत्विति । मुनिकुमारस्य नामग्रहणादेवाभिधानमात्रश्रवणादेव | उत्कण्ठातिशयमाह- नेति । स्थानस्थितापि स्वस्थानस्थापि द्वारदेशं गतेव प्रतोली प्रदेश प्राप्तेव समुपजाता समुत्पन्ना तस्य सागमने आशङ्कारेका यस्या एवंभूता सत्यन्यतमं कञ्चुकिनं सौविदहं समाहूयाहानं कृत्वा गच्छ व्रज, श्यतां मध्ये प्रवेशं कार्यतामिति शेषः । इति पूर्वोक्तमादिश्य कथयित्वा प्राहिणवं प्रेषितवती । अथेति षणानन्तरं मुहूर्तादिव । अत्रेवशब्दः सदृशार्थः | मुहूर्तसदृशादित्यर्थः । तदुक्तमलंकारशेखरे – 'इवाद्यैः 1 ra fit: The Defi •Led