पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः। २१ आकुलाकुलकाकपक्षधारिणा कनकशलाकानिर्मितमप्यन्तर्गतशुकप्रभाश्यामायमानं मरकतम- यमिव पक्षरमुद्बहता चाण्डालदारकेणानुगम्यमानाम् ,असुरगृहीतामृतापहरणकृतकैपटपटुवि. लासिनीवेषस्य श्यामतया भगवतो हरेरिवानुकुर्वतीम्, संचारिणीमिवेन्द्रनीलमणिपुत्रिकाम्, गुल्फावलम्बिनीलक चुकेनावच्छन्नशरीराम्, उपरिरक्तांशुकरचितावगुण्ठनाम, नीलोत्पलस्य- लीमिव निपतितसंध्यातपाम, एककर्णावसक्तदन्तपत्रप्रभाधवलितकपोलमण्डलाम्, उद्यदिन्दु. किरणच्छुरितमुखीमिव विभावरीम् , आकपिलगोरोचनारचिततिलकतृतीयलोचनामीशानर- चितानुरचितकिरातवेषामिव भवानीम्, 'उरःस्थलनिवाससंक्रान्तनारायणदेहप्रभाश्यामलिता. मिव श्रियम्,कुपितहरहुताशनदह्यमानमदनधूममलिनीकृतामिव रतिम, उन्मदह लिहलाकर्षण- म्यमानामनुव्रज्यमानाम् । केन । चाण्डालदारकेणान्त्यजसूनुना। तमेव विशिनष्टि-आकुलेति । आकु. लाकुल इतस्ततः संलग्नो यः काकपक्षः शिखा तां धत्त इत्येवंशीलस्तथा तेन । 'सा वालानां काकपक्षः शिख- ण्डकशिखाण्डको' इति कोशः । किं कुर्वता तेन । उहता धारयता । किम् पञ्जरं । पक्षिरक्षणस्थलम् । अथ पारं विशेषगन्नाहकन केति । कनकरय सुवर्णग्य याः शलाका इपिकास्तागिनिर्मिनं रचितम् । कन करय पीतवादहिः पीतमपि । तदन्तर्गतः शुकः कीरस्तस्य प्रभा कान्तिस्तया श्यामायमानं श्याम मिन दृयभानम् । किमिव । मरकतमयमिव मरकतममगर्भ तनिष्पन्नमिव । किं कुर्वतीम् । अनुकुर्वतीम् सादृश्यमनुभव. न्तीम् । कस्य । भगवत ऐश्वर्यवतो हरेरिव कृष्णस्येव । कया श्यामतया । कृष्णत्वेनेत्यर्थः । कीदृशस्य हरेः। असुरेति । असुरैदैत्यैZहीतं यदमृतं तस्य यदपहरणमपहृतिस्तत्र कृतो विहितो यः कपटेन केतवेन पटुः प्रकटो विलासिनी मोहिनी स्त्री तस्या वेष आकृतिर्यन स तथा तस्य । तदुक्तम्-'हरिस्खामाराध्य प्रणतज- नगौभाग्यजननी पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत्' इति । पुनस्तामेव विशेषयन्नाह- संचारेति । संचारिणी संचरणशीलां जङ्गमप्राणिरूपामिन्द्र नीलमणिपुत्रिकामिवेन्द्रमणिपाञ्चालिका मिव । गु. ल्फेति । गुल्फावलम्वि घुटिकावलम्बि यन्नीलकञ्चको हरित्कूस कस्तेनावच्छन्नमाच्छादितं शरीरं देहो यस्याः सा तथा ताम् । उपरीति । उपयूज़ प्रदेशे रक्तांशुकस्य लोहितवाससो रचितं कृतमवगुण्ठनं मु- खान्छादनं यया सा तथा ताम् । पुनः प्रकारान्तरेण तामेव विशिनष्टि-नीलोत्पलेति। निपतित उप- रिप्राप्तः संध्यासंबन्धी सायंकालराक्त आतपो धर्मो यस्यामेतादृशीं नीलानामुत्पलानां कुवलयानां स्थल्यकृ- त्रिमा तामिव । 'जानपद-' इति डीप । एकति । एकस्मिन्कर्णपर्यन्तेऽवसक्तं लग्नं यद्दन्तपत्रं कर्णाभरण वि. शेपग्नस्य या प्रभा कान्तिस्तया धवलितं शुभ्रीकृतं कपोलमण्डलं गल्लात्परप्रदेशो यस्याः सा तथा ताम् । अनेनावलोकनचातुरीविशेपः सूचितः । उद्यदिन्विति । उद्यदुदयमासादयन्य इन्दुचन्द्रस्तस्य किरणैर्दीधि- तिभिश्छु रितं ध्वान्तनिवृत्त्या सप्रकाशं मुखं यस्यास्तादृशीं विभावरी रात्रिमिव । एतेन रात्रिनायकयोदन्त- पत्रचन्द्रयोश्च साम्यं सूचितम् । आकपिलेति । आ ईपत्कपिलं पीतरक्तं यगोरोचनं गोपित्तं तेन रचितं निर्मितं अतिदकं पण्डं तदेव तृतीयं लोचनं यस्याः सा तथा ताम् । कामिव । ईशानेन महादेवेन रचितो