पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी नथा विगतनाथा राजदुहितेति च समुपजातस्नेहया दुहितृनिर्विशेषमियन्तं कालमुप- संबधिंता च। तदिय मिदानीमुचिता भवतस्ताम्बूलकरैङ्कवाहिनीति कृत्वा मया प्रेषिता । स्वामायुमता परिजनसामान्यदृष्टिना भवितव्यम् | बालेव लालनीया | स्वचित्तवृत्तिरिव पागलेभ्यो निवारणीवा । शिप्येव व्या | सुहृदिव सर्ववित्रम्भेष्वभ्यन्तरीकरणीया दीर्घकाल- हिनया स्वमुनायामिव हृदयमस्यामस्ति मे । महाभिजनराजवंशप्रसूता चाहतीयमेवं- त्रियानि कर्माणि । नियतं स्वयमेवेय मंतिविनीततया कतिपयैरेव दिवसैः कुमारमाराधयिष्यति वडमनिचिरकालोपचिता वलवती मे प्रेमप्रवृत्तिरस्याम् | अविदितशीलचास्याः कुमार इति 1 | सर्वथा तथा कल्याणिना प्रयतितव्यं यथेयमतिचिरमुचिता परिचारिका ते भवति' यभिषा घिरतवचसि कैलासे कृताभिजातप्रणामां पत्रलेखामनिमिषलोचनं सुचिरमालो- अपचन्द्रापीड: 'यथाज्ञापयत्यम्बा' एवमुक्त्वा कचुकिनं प्रेषयामास | पत्रलेखा तु ततःप्रभृति मितव समुपजातसेवारसा न दिवा न रात्रौ न सुप्तस्य नासीनस्य नोत्थितस्य न भ्रमतो न कुतस्य छायेव राजसूनोः पार्श्व मुमोच । चन्द्रापीडस्यापि तस्यां दर्शनादारभ्य प्रति- अनुपनीता प्रापिता सती सा मया विगतनाथा राजदुहितेति कृत्वा समुपजातः समुत्पन्नः स्नेहो यस्यां नया सा पत्रलेखा दुहितृनिर्विशेपं दुहिता पुत्री तस्याः सकाशान्निगतो विशेषोऽस्यां यथा स्यात्तथे- पर्यन्तमुपलालिता पालिता संवर्धिता च वृद्धिं प्रापिता च । तदिति हेत्वर्थे । इदानीं सांप्रत - मुक्त गोग्या भवनस्तव ताम्बूलस्य करङ्कः स्थगी तद्वाहिनीति कृत्वा मया प्रेषिता । नचेति । नामामायुष्मता भवता परिजने परिच्छदे सामान्या सर्वसाधारणा दृष्टिर्यस्यैवंविधेन त्वया न च म् । बाब बालिकेव लालतीया पालनीया | स्वस्य चित्तवृत्तिर्मनोवृत्तिस्तद्वदिव चापलेभ्योऽनवस्थि- वर्तनीया शिष्या शिष्यिणी सेवं द्रष्टव्या विलोकनीया | सुहृदिव मित्रमित्र सर्वविश्रम्भेषु भ्यन्तरा मध्यवर्तिनी करणीया कार्या । दीर्घकालेन संवर्धितोद्ध प्राप्तो यः स्नेहः प्री- ना तथा स्वसुतायामिव निजपुत्र्यामिवास्यां मे मम हृदयं चेतोऽस्ति । महानभिजनः कुलं वो राजवंशस्तत्र प्रसूतोत्पन्नैवंविधानि कर्माणि ताम्बूलकरडधारणप्रभृतीनीयमेवाती योग्या | नियतमिति | नियतं निश्चितमियं स्वयमेवातिविनीततयातिविनयवत्तया कतिपयैरेव कियद्भिरेव दिवसेर्घसेः यिष्यति स्ववशीकरिष्यति । केवलं परमस्यामतिचिरकालेन भूयसानेहसोपचिता पुष्टि प्राप्ता तिः प्रवृत्तिः । अस्या अविदि मज्ञा शीलं येनैवंविधः कुमार इति संदिश्यते