पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । मानुपविष्ट एव तद्भुणोपवर्णनप्रायालापा: कथाः कृत्वा सत्ययज्ञाप्रतीक्षणोन्मुखे पा स्थितिनि परिजने तणहंतदयः स्वयमेवेन्द्रायुधस्य पुरो यवसमाकीर्य निर्गत्य राजकु यासीत् | तेतैव च क्रमेणावलोक्य राजानमागत्य निशामनैषीत् । अपरशुद्ध प्रभातसमय एव सर्वान्तः पुराधिकृतम्, अवनिपतेः परमसंमतम्, अनुमा तयाच, प्रथमे वयसि वर्तमानया, राजकुलसंवासप्रगल्भयाप्यनुज्झित विनयया, किंचिदु गौचनया शक्रगोपकलोहितरागेणांशुकेन रचितावगुण्ठनया सवालातपयेव पूर्वया क अपग्रह लिन मनः शिलावर्णनाङ्गलावण्यप्रभाप्रवाहेणामृतरसनदीपूरेणेव भवनमापूरयन्त्या, लागेव ।हुग्रहग्रासभयापहाय रजनिकरमण्डलं गोमवतीर्णया, राजकुलगृहदेव येव अन्य कणितमणिनृपुरोकुलचरणयुगलया कूजत्कलहंसाकुलितकमलयेव कमलिन्या, मह कापैकलित जघनस्थलया, नातिनिर्भरोद्भिन्नपयोधरया, मैंन्दं मन्दं भुजलवादि सुहनैमित्र नाडिकाइयमिव स्थित्वेन्द्रायुधसमीपमगमद्ययौ । तत्र चेति । तत्र तस्मिन्स्थलेऽन् सीस्थत एवं तसंन्द्रायुधस्य ये गुणा मुखमण्डले निर्मासत्वादयस्तेषामुपवर्णनं प्रायो वाहुल्यं ये वाळापाः संलापा यास्वेवंभूताः कथाः किंवदन्तीः कृत्वा विधायाज्ञाया निदेशस्य प्रतीक्षणं समय गावधाने पार्श्व परिवर्तिनि समीपस्थायिनि परिजने सत्यपि तस्य ये गुणाः शालिहोत्रप्रसि माऋपितं हृदयं चेतो यस्यवंभूतः स्वयमेवात्मनैव । अत्रैवकारोऽन्ययोगव्यवच्छेदकृत् । इन्द्रायुधस् पुगेऽसे नवसं तृणमाकीर्य प्रक्षिप्य तदनन्तरं निर्गत्य राजकुलमयासीदब्राजीत् । तेनैव क्रमेण पूर्वोक्तपरि सातारापीदमवलोक्य निरीक्ष्य पुनरागय | स्वगृहमिति शेषः । निशां रात्रिमनैपीत्परिकलित= 1 अपरेरिति । अपरस्मिन्दिने प्रभातसमय एवं कन्ययानुगम्यमानं कैलासनामानं कबुकिन मागच्छन्नमय दियन्वयः | कबुकिनं विशिष्टि - सर्वेति | सर्व समग्रं यदन्तःपुरं तत्राधिकृतं निर मिनेति शेषः । अवनिपते राज्ञः परमसंमतं परं विश्वस्तम् । अथ च सहागतकन्यां विशेषय अन्विति । अनुलक्षीकृत्य मार्गमागता प्राप्ता तया | प्रथमवयः कौमारवयरतस्मिन्वर्तमानया स्थित राजेति । राजकुले नृपकुले यः संवासो वसनं तत्र प्रगल्भया प्रतिभान्वितयाप्यनुज्झितोऽपरित्यक्तो मर्यादा क्या था तथा । प्रगल्भस्याभिमानातिरेकेण विनयाभावः स्यात् । अत्र तु तत्सद्भावेऽपि तदाधि यावर्यमिति भावः । किंचिदिति । किंचिदीपदुपारूढमाथितं यौवनं तारुण्यं यया सा तया । श अक्रगोप एवं शक्रगोषकः | स्वार्थ कः | आरक्तः प्रावृदूकीटस्तद्वदालोहितो रक्तो रागो यस्मिन्नेता सकेन बन्वेण रचितं विहितमवगुण्ठनं शिरोवेष्टनं यथा सा तया | अंकुशस्यातिरक्तत्वादुप्रमानं प्रदर्शयन सवालेति । गढ़ बालातपेन वर्तमानया पूर्वया प्राच्या ककुभा दिशा इव | प्रत्यनदलिता तत्कालमर्दि मनःशिला मनोगुप्ता तद्वद्वर्णो यस्यैवंभूतेनाङ्गस्य देहस्य लावण्यं सौन्दर्य तस्य प्रभा कान्तिस्तस्याः स्नसेन भवनं गृहमापूरयन्त्या परिपूर्ण कुर्वत्या । केनेव | अमृतरसस्य या नदी तस्याः पूरेणेव | राहुः सें ग्रहस्ते से क्षणं माद्ययं तस्म जनमण्डलं चन्द्रविम्वपाप । 1