पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । मागधजनाधिष्ठितम्, स्फीतमपि भ्रमन्नन्नलोकं राजकुलं विवेश | ससंभ्रमोगतैत्र कृतग्रा- मैः प्रतीहारमण्डलैरुपदिश्यमानमार्गः, सर्वतः प्रचलितेन च पूर्वकृतावस्थानेन दूरपर्यन्तम लिशिथिलित चूडामणिमरीचिचुम्बितवसुधातलेन राजलोकेन प्रत्येकशः प्रतीहार माने- न सादरं प्रणम्यमानः, पदे पदे चाभ्यन्तर विनिर्गताभिराचारकुशला भिरन्तःपुरवृभिः क्रियमाणावतरणमङ्गलः, भुवनान्तराणीव विविधप्राणिसहस्रसंकुलानि समकक्षान्तगण्यति- क्रम्याभ्यन्तरावस्थितम्, भनवरतशस्त्रग्रहणश्यामिकालीढकरतलैः करचरणलोचनवर्तमसि- तलोहजालकावृतशरीरैरालानस्तम्भैरिव गजमदप रिमललोमै निरन्तर निलीनमधुकरपटलन- टिलैः कुलक्रमागतैरुदात्तान्वयैरनुरक्तैर्महीप्राणतया तिकर्कशतया च दानवैरिवाशयाकार व्यमानपराक्रमैः सर्वतः शरीररक्षाधिकार नियुक्तैः पुरुषैः परिवृतम्, उभयतो बारविलासिनी- । तेषां समूहमिवान्तः स्थितानि मध्यस्थितान्यपरिमितान्यसंख्येयानि शृङ्गीहेमानि | अलंकारान सर्व तच्छृङ्गीकनकं विदुः' । तेषां कूटानि यस्मिंस्तत्संवन्धस्तैरपरिमितत्वेन प्राधान्यं येषामेवंगतान हेमकूटानि सुवर्णसमूहा यस्मिन् | प्राधान्य सान्वोच' इत्यनेकार्थः । परिमिनटी हुनकुटाय में यस्मिन् | महाद्वारमपि दुःप्रवेश मित्यतिशयोक्तिः । अवन्तिविपयो मालवदेशस्तत्र गतमपि प्राप्तमपि ज र्जरासन्धदेशोद्भवजनैरधिष्ठितमिति विरोधः । तत्परिहारस्तु मागधा युद्धान्निवतिनो गायनान्तरधिपिन भिन्न- र्थात् | स्फीतमपि ऋद्धिमदपि भ्रमन्तो नग्ना लोका यस्मिन्निति विरोधः । तत्परिहारस्तु भ्रमन्नो देशान्तरा दागता नग्नलोकाः स्तुतिव्रता ननाचार्याश्च यस्मिन्नित्यर्थात् । ससंभ्रमं सवेगमुपगतैः ग्रामैः कृतः प्रनामो येनैचंभूतैः प्रतीहारमण्डलैर्द्वारपालसमूहैरुपदिश्यमान उपदर्यमानो मार्गः पन्था यस्य स तथा । बहुनिषैविधा- भ्यासं विधाय गृहागतत्वेन तादृशगृहज्ञानाभावाद्वारपालैमर्गः प्रदर्यत इति भावः । यद्वा पितुराहान जनित प्रमो- दातिरेकेण विस्मृतान्यव्यापारत्वात्तत्प्रदर्शनं युक्तमेवेति भावः | राजगृहप्रवेशानन्तरं स चन्द्रपीडो भुवनान्तरा- णीव सप्तकक्षान्तराण्यतिक्रम्य पितरं तारापीडमपश्यदित्यन्वयः । पुनः कीदृशः । राजलोकेन प्रणम्यमानो नमस्कियमाणः । अथ राजलोकं विशिनष्टि - सर्वत इति । सर्वतः समन्तात्प्रचलिते नोत्थितेन कुमारागगन- प्रतीक्षा पूर्व कृतं विहितमवस्थानमवस्थितिर्येन । दूरादेव पर्यस्ता नम्रा ये मौलयः शिरांति मुकुटानि वा तेभ्यः शिथिलिताः लथीभूता ये चूडामणयस्तेषां मरीचिभिचुम्बितमाश्लिष्टं वसुधातलं येन । प्रत्येकशः प्रत्येकं पनी- हारो द्वारपालस्तेन निवेद्यमानेन निवेदनां क्रियमाणेन सादरं यथा स्यात्तथेति क्रियाविशेषणम् । पढे पनिष दमभ्यन्तरान्मध्यप्रदेशाद्विनिर्गताभिवहिर्निःसृताभिराचारे राजस्थितों कुशलाभिर्निपुणाभिरन्तःपुनमंह- तरिकाभिः क्रियमाणमवतरणमङ्गलं यस्य सः । अथ राजानं विशेषताह - अभ्यन्तरेति । अभ्यन्तरे मवगृ- हेऽवस्थितं कृतावस्थानम् । पुनः कीदृशम् । पुरुषैः परिवृतं आवृतम् । पुरुपान्विशेषयन्नाह - अनवरतेति । अनवरतं निरन्तरं यच्छ स्त्रग्रहणं तेन या श्यामिका तयालीढमालिष्टं करतलं हस्ततलं तैः करचरणलोच- नवर्जम् । एतान्विहायेत्यर्थः । तेषामप्यावरणे शस्त्रग्रहणगतिप्रेक्षणानामेवाभावः स्यादित्यर्थः । अनितं मोह- अननसा- S