पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

S पूर्वभागः | सप्रचारम्, मधुमास दिवस मिव विकैसिताशोकपाटलम्, व्रतिनमिव भस्मसितपुण्डकाङ्कित गुस्खम, कमलवनगिव मधुपङ्कषिङ्गकेसरम्, ग्रीष्मदिवसमिव महायाममुग्रतेजसं च, भुजंग- मिब सदागत्यभिमुलम्, उद्धिपुलिन मिव शङ्खमालिकाभरणम्, भीतमिव स्तब्धकर्णम्, विद्याधरराज्यमिव चक्रवर्तिनरवाहनोचितम, सूर्योदयमिव सकलभुवनार्घाईम्, अश्वातिश- यमिन्द्रायुधमद्राक्षीत् । ष्वाचतमपूर्वममानुपलोकोचिताकारमखिलत्रिभुवनराज्योचित- मझेपलक्षणोपपत्रमश्वरूपातिशयम तिधीरप्रकृतेरपि चन्द्रापीडस्य पस्पर्श विस्मयं हृदयम् । आसीचास्य मनसि——'सरर्भसपेरिवर्तनवैलितवासुकिभ्रमितमन्दरेण मग्नता जैलधिजलमिद-- मारजर्मनभ्युद्धरता किं नाम रत्नमुद्धृत मुरासुरलोकेन | अनारोहता च मेरुशिलातल विशा- 7 १५७ al " पक्षे गानराराराम प्रचारो गति विग्रहः । अत्र वरुणेतिपदमुत्कर्षातिशय प्रतिपादनार्थम् । मध्विति | मधु- भायो चरान्तमारामय यो दिवसो दिनं चैत्रमागदिनं तद्वदिव विकसितो योऽशोकः केलिस्तद्वत्पाटलं वे- तस्कम् । पक्षे विकगितानि विनिद्राण्यशोकानि पुष्पाणि पाटलानि पाटलवृक्षकुसुमानि यस्मिन् । अशोकैः पाळ इति वा । मालसमेतपाभिप्रायेणाह व्रतिनमिति । प्रतिनं संन्यासिनमिव । भस्मवत्सितं शुक्रं अण्डकं तिलकं तैनाकितं चितिं गुरुं यस्य रा तम् । पक्षे भस्मनः सितं तिलकम् । शेषं पूर्ववत् । कमलस्य नटिनम गहनं बदिव | मधुयुक्तो यः पो बचाकमान पाने वणि रक्तपीतानीत्यर्थः । केसराणि स्करपरोगाणि यस्मिन् । उक्त हि वैद्यके-- 'अश्वस्य वातादिदोपशान्तये मधुयुक्तवचादिचूर्णस्य पङ्कतेन तनु- लेपनम्' । पक्षे मधुपुरस्सप कर्दमस्तेन पिज्ञानि केराराणि यस्मिन् | ग्रीष्मस्य निदाघस्य दिवसो वा- सस्तमिव गद्यायामं महानायामो विस्तारो यस्य स तम् । पक्षे महान्यामः प्रहरो यस्मिन् | उग्रतेजसं च । विशेषणगुगगत्र समानम् | गुजंग: दिव गदा निरन्तरं या गतिर्गमनं तस्या अभिमुखं संमुखम् । गर्दा सदागतिर्वायुयाभिमुसम् | वातपानकारित्वात् । उदधिः समुद्रस्तस्य पुलिनं सैकतं तद्वदिव शङ्खाः कम्पनीषां गालिका पलि: शैवाभरणं भूषणं सेलमलेपः | अश्रानां गले शङ्खमालिकावन्धनस्य सर्वत्र प्रशिकत्वात्समुद्रपुलिवोपमानम् । सीतं भयाकुलं तद्वदिव स्तच्चो निश्चलो कर्णी श्रोत्रे यस्येत्यश्लेषः । विद्याभरा व्योगचारिणीयां राज्यगाधिपत्यं तदिव चक्रवर्ती यो नरस्तस्य वाहन उद्वहन उचितं योग्यम् | पक्ष बमवर्ता यो बवाहनो वत्सराजगुतो विद्याधरस्तस्योचितं योग्यम् । विद्यावरादिषु नरवाहनराजकी- सवस्य प्रसिद्धलावित्युषभानम् । सूर्यदिगंगिव सकलं रागमं भुवनं जगदेवार्धी मूल्यं तस्याहं योग्यम् । स- पौत्कारमियर्थः । पक्षे सकलगुवनसार्थः पूजा तस्याम् | योग्यमित्यर्थः । 'राकलभुवननाथार्हम्' इति कुत्रचित्पाठः । तत्र गगग्रसुवनस्य नाथः खागी तस्याई योग्यम् | पक्षे राकलभुवनस्य नाथ आशीस्तरया अर्ह योग्यम् । 'वान्तअंगकत्येन त्रिगुवनेन मालशंसनमय कियत इति भावः । अवेषु तुरङ्गभेष्वतिशयमत्युकृ 'प्रोवविधमिन्द्वायुभगवाक्षीदपश्यदिति । अन्वयस्तु प्रांगेवोक्तः । तमदृष्टपूर्वमनवेक्षितपूर्व दृष्ट्वा विलोक्या- तिभीरप्रकृतेरागतियाहसमावस्यापि चन्द्रापीदस्य हृदयं विस्मयमाश्रर्य पपर्श स्पृष्टवानियन्वयः । तमेव वि