पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कयेगदुर्विदग्धं गरुत्मन्तम्, अतिदुरैमुन्नमता जवनिरोधम्फीतरोपघुरघुरायमाणघोणेन शिंगे भागेन निजदर्पवशादुल्लङ्घनार्थमाकलयन्तमिव त्रिभुवनम् असितपीतहरितपाटलाभि- राखण्डलचापानुकारिणीभिर्लेखाभिः केल्मापितशरीरम, आस्तीर्णविविधवर्णकम्बलमिच कु·जरकलभम, कैलासतटाघातधातुधूलिपाटलमिव हरवृषभम असुररुधिरपङ्कलेखालोहित- सटगिव पार्वतीसिंहम्, रंह: संघातमित्र मूर्तिमन्तम् अनवरतपरिस्फुरत्प्रोथपुँटोन्मुक्तसूत्का- रेणातिजवापीतम निलमिव नासिका विवरेणोद्वमन्तम्, अन्तःस्खलितमुखरखलीनखरशिखर- शोभजन्मनो लालाजलभुव: अत्यायतमैत्तिनिर्मीसतया समुत्कीर्णमिव वदनमुद्रहन्तम् आने॑नमण्डलनिहितारुणमणिसमु- द्वनैरंशुकलापेरुपेते नाव सक्तरक्तचामरेणेव निचलशिखरेण कर्णयुगलेन विराजमानम्, उज्ज्व लकनकशुद्धलीरचित रश्मिकलापकलितया लाक्षालोहितलम्बलोल सटासंतानया जलनिधि- १ 9 फेनपल्लवानुदधिनिवासपरिपीतामृतरसगण्डूपानिवोद्भिरन्तम्, । । कुर्वन्नमिव | क्रियास्वभावमाह -- अतीति । अतिदुरमतिशयेनोन्नमताभः कुर्वता शिरोभागेनोत्तमाझ प्रदेशेन । कादृशेन | जयस्य वैगस यो निरोधः स्खलना तेन स्फीतो बहुलो रोपः क्रोधस्तेन घुरघुरायमाणा घुरघुरेति- शब्द कुर्लाणा घोरा कुरा पौणा नासिका अस्मिन् (स्य ) रा तेन | निजः खकीयो यो दर्पोऽहंकारः तद्वशात् नार्थमतिक्रमणार्थ त्रिभुवनं त्रिविष्टपगाकलयन्तमिव विचारयन्तमिव | पुनः प्रकारान्तरेण तमेव विशि- असितेति । आखण्डलस्येन्द्रस्य यमापं धनुस्तदनुकारिणीभिरसितपीतहरितपाटलाभिलेखाभि- कन्मापित कर्बुरितं शरीरं देहो यस्य स तम् । कर्बुरशरीरादेवोत्प्रेक्षामाह - आस्तीर्णति | आस्तीर्ण आ च्छादितो विनिमवर्णी विचित्ररागः कम्बलो रहको यस्मिन्नेतादृशं कुअरकलममिव | कैलासस्य रजतादेर्यस्खटाः धानो प्रभावाय या भातुकूलिगैरिकक्षोदस्खया पाटलं अंतरक्कं हरगिश्वरधवलमिव | अनुरस्य यी अभिरपको चकदंगवस्थ या लेखा ततिखया लोहिता रक्ताः सटाः केरारा यस्यैवंविधं पार्वतीसिंह मिव हो वैगम्मग्य संपानं समूहमिव मूर्तिमन्तं देहधारिणम् | कियाम्वभावमाह - अनवरतेति । अनवरतं निरन्तरं परिस्फुरदितसातःप्रमत्प्रोथो मुखाग्रं तस्य पुढादुन्मुक्तो सूत्कारोऽव्यक्तः शब्दस्तेनातिजवेन वेगेनापीतमा- स्वादिनमनिलमिव वायुमिव नामिकाविवरेण नासारन्ध्रेणोद्वमन्तं वहिर्निष्कासयन्तम् | द्रव्यस्वभावमाह- अन्त इति । अन्तर्गध्ये स्खलिते स्खलनां प्राप्तं गुखरं वाचालं यत्खलीनं कवीयं तस्य खरं लोहकण्टकयुक्तं सन्डिसरममं तम्मायः क्षोगः परिश्रमयजन्मोत्पत्तिर्येषां तांझलाजलभूरुपादानं येषां तान्फेनपळवा- फैनी मुसकफ उदमो समुद्री निवासोऽवस्थानं तत्र परिपती योऽग्रतसः पीपररास्तस्य गण्डपानिव बुलकानियोद्भिन्तं वमन्तम्।अत्यायतगतिविस्तीर्णम् | जातिस्वभावगाह अतीति । अतिनिर्मांसतया सर्वथा विगतमांगतया समुलीमित यन्त्रकर्पितमिव वदनमाननमुद्रुहन्तं धारयन्तम् । आननमण्डलं मुखमण्डलं तत्र निधिताः स्थापिता येऽरुणमणयः पवारागरनानि तेभ्यः रामुद्गतैर्निः मतैरंगुकलापैदीप्तिसमूहैरुपेतेन सहि तेनावसकानि लमानि रकचामराणि लोहितवालव्यजाति यस्मिन्नेवंतनेव निश्चलं स्थिरं शिखरमग्रं यस्य गतेन कर्णेयुगलेन श्रवणदिलयेन विराजमानं शोभमान | तस्य मारवर्णनद्वारा विशेषयन्नाह -

-उज्व-

यति उचला लिया सवर्णकला तम रचित निम्ति ये रश्मयोऽन संयमनाधो-