पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । सङ्गविधातार्थ बहिर्नगरादनुंसिगमर्धक्रोशमात्रायामम्, अतिमहता तुहिन गिरिशिखरमालानु- कारिणा सुधाधैवलितेन प्राकारमण्डलेन परिवृतम, अनुप्राकारमा हितेन महता परिखावलयेन परिवेष्टितम्, अतिदृढकपाटसंपुटम, उद्घाटितैकद्वार प्रवेशम, एकान्तोपरचिततुरङ्गवाह्यालीवि- भागम, अध:कल्पित व्यायामशालम्, अमरागाराकारं विद्यामन्दिरमकारयत् । सर्वविद्याचा- र्याणां च संग्रहे यत्नमतिमहान्तमन्वतिष्ठत्। तत्रस्थं च तं केसरिकिशोरकमिव पञ्जरगतं कृत्वा प्र- तिपिद्धनिर्गमम, आचार्यकुलपुत्रप्रायपरिजनपरिवारम्, अपनीताशे पर्शिशुजनक्रीडाव्यासङ्गम, अनन्यमनसम, अखिलविद्योपादानार्थमाचार्येभ्यश्चन्द्रापीडं शोभने दिवसे वैशम्पायन द्विती- यमर्पयांवभूव । प्रतिदिनं चोत्थायोत्थाय सह विलासवत्या विरलपरिजनस्तत्रैव गत्वैनगालोक - यामाम राजा | चन्द्रापीडोऽप्यनन्यहृद्यतया तथा यंत्रितो राज्ञां चिरेणैव संथास्वमात्मकौशलं प्रकटयद्भिः पात्रवशादुपजातोत्साहैराचार्यैरुप विश्यमानाः सत्र विद्या जग्राह | मणिदर्पण इवा- तिनिर्गले तस्मिन्संचक्राम सकल: कलाकलापः तथा हि । पदे, वाक्ये, प्रमाणे, धर्मशास्त्रे, रा सावित्तसान्यत्र गर्भनं तस विधाना दरीकरणार्थ नगराइटिगिामन्दिरकारभदियन्वयः । अनुप्रिं शिप्रा- रागीपबार्त । कीदृशम् । अर्थकोशमात्रभागागो विखारी गण तत् | अतिगहनात्युचेन तुहिनगिरिहिमगिरि- खस या शिखरमाला सानुअॅणिग्नदनुकारिणा वत्याहसवारिणा सुधा पूर्वोका तथा वनलितेन शुभीकृतेन प्राकारमण्डलेन वप्रवलयॆन परिवृतं वैष्टितमनुप्राकारमाहितेन स्थापितेन गढवा परिखावलयेन परिवेष्टितम् । अतिदृढं कपाटसंपुढं यस्य तत् | उद्घाटितं यदेकद्वारं तत्र (तेन) प्रवेशो सम्मिस्तत् । एकान्तेति । एकान्ते निर्जनस्थल उपरचितस्तुतणामथानां बाबालीनां शिविकादीनां व्यवस्थापनविभागो असितत् । अध इति । अयोविभाग कल्पिता व्यागामशाला वाहुयुद्धाभ्यासादियोग्यं स्थलं यस्मिस्वत | अमरेति । अगरा- णारं देवगृहं तद्वदाकारी यस तत । सर्वति । सर्वविद्यावार्याणां समविद्यायापकानां संग्रह स्वीकारेऽतिमहा- न्तगत्युत्कृष्टं अलगन्नतिष्टदकरोत् । नत्रेति । तत्रस्थं तधिवागिनं तं चन्द्रापीडं पारंगतं कैसरिकिशोरकभिव कृत्वा विधाय प्रतिषिद्धो निर्गगो बहिर्गमनं यस्य स तम् । आचार्येति । आचार्यस कुलं वैशम्पायनकुलं तस्य पुत्रप्रायो भः परिजनः स एवं परिवारों यस्य स तम् | अपेति । अपनीतो दूरीकृतोऽशेपायाः राममायाः शिशुजनकीडायाः बावनलीलागा व्याराको विद्या प्रतिबन्ध यस्य स तम् । न विद्यतेऽन्यम्मिन्मनो यस्य स तम् । एकाग्रनित्तमित्यर्थः । अखिलेनि | अभिला: रागग्रा या विद्यासागां गदुपादानं ग्रहणं तदर्थमाचा- भ्यिः पाठकॅम्पः शोभने प्रशसी दिनमे दिने वैशम्पायनो मन्त्रिगुतः स एवं द्विनीगो विद्याभ्यराने सायो सम्यैवंभूतं चन्द्राणीमानातवान् । अथ न राजा प्रतिदिनं प्रत्यहमुत्थागोत्थायोत्थानं कृत्वा । स्वगृहादिति शेषः । नयां दिल्लम राह विलासवत्या विपरिजनः खल्पपरिच्छदखत्रैव गत्तैनं चन्द्रापीडगालोकयामाग व्यलोकमत नन्दापोऽपि राज्ञा नागपीडन तथति तेन प्रकारेण यचितो नियमनो 1 1 referðar varsa onar. Har: r