पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । १४८ परमुद्रायता हर्षनिर्भरतया मत्तेनेवोन्मत्तेनेव ग्रहगृहीतेने वापगतवाच्यावाच्यविवेकेन सकेनान्तःपुरिकाजनेन मॅचलमणिकुण्डलाहत कंपोळवृत्तिना च विघूर्णमानकण पोबिंगलिनविन्दोलशेखरेण दोलायमान वैकँक्षककुसुममालेन निर्दयप्रहतभेरीमृदङ्गम निनादानुगत कालाशवजनितरभसेन चरणसंनिपातर्दारयतेव वसुधां राजपरिज जगत्येन च चारणगणेन विविधमुखवाद्यकृतकोलाहलेन पठता गौवता चानुगम्यमा वामभवनं गत्वा द्विगुणतरमुत्सवमकारयत् । अतिक्रान्ते च पष्टीजागरे प्राप्ते दशमेऽहनि पुण्ये मुहूर्ते गाः सुवर्ण च 'कोटि = भणमात्कृत्वा ‘मातुरस्य मया परिपूर्णमण्डलश्चन्द्रः स्वप्ने मुखकमलमाविशन्दृष्टः पातुम्पसेच राजा संसूनचन्द्रापीड इति नाम चकार । अपरेशुः शुकनासोऽपि कृ योचिता सकलाः क्रिया राजानुमतमात्मजस्य विप्रजनोचितं वैशम्पायन इति नाम अमेण कृतचूडाकरणादिक्रियाकलापस्य शैशवमतिचक्राम चन्द्रापीडस्य | तारापी सुरक्षारकांस्यतालं प्रसिद्धम् एतेषां यो लयः साम्यावस्था तदनुगतेन कद्रं गधुरं न्यातमा गानं कुर्वता हर्षस्य यो निर्भरोऽतिशयस्तस्य भावस्तत्ता तथा मत्तेनेव क्षीचेनेवोन्मत्तनेव क्षेत्र पहष्टीनेनेव गथिने (?) | अपेति । अपगतो दूरीभूतो वाच्यावाच्य योर्विवेकः पृथगात्मता नुत्तति । वृत्तलक्षणा या क्रीडा विनोदस्तस्यां प्रसक्तेन लग्नेन । अथ च राजपरिजनेन तृपपरि । परिजनं विशेषयन्नाह – प्रचलेति । प्रचलानि चञ्चलानि यानि मणिकुण्डलानि कर ने मैराहता कोलभित्तिर्यस्य स तेन विघूर्णमानं पतनायोन्मुखं कर्णोत्पलं यस्य स तेन । अ असो अगादतो बिलोलबबलः शेखरोऽवतंसो यस्य स तेन | दोलायमानाः कम्पमाना वैकक्षकीकृतो कटा कुखुममाला यस्य स तेन । निर्दयमिति | निर्दयमतिशयेन महता वादिता भेर्यो दुन्दुभय नईला मुरजाः, पटहा: प्रसिद्धाः, एतेषां यो निनादः शब्दस्तदनुगतस्तमिश्रितः काह मेषः नः प्रसिद्धः तयो वः शब्दस्तेन जनितो निष्पादितो रभसो वेगो यस्य स तेन । चरण पदविपृथ्वदारयतेव विदीर्ण ( र्णा ) कुर्वतेव । प्रवृत्तं प्रारब्धं नृत्यं येन स तथा तेन । च कुनीलबसमुदायेन | कीदृशेन | विविधं यन्मुखमेव वाद्यं तेन । कृतो विहितः कोलाहलः कलकलो येना राजस्तुतिं गायता गानं कुर्वता च । अनुगम्यमान इत्यस्य सर्वत्रानुषः । अतीति । अतिकान्त व्यतीते पष्ठीजागरे पष्टदिवसकृत्ये च सति दशमेऽहनि दशगे दिवसे प्र पुणे पाँच सुते वेळायां गाः सुरभी: कोटिशः सुवर्ण कनकं ब्राह्मणसाह्राह्मणाचीनं कृत्वा विधाय परिपूर्णमण्डलचन्द्रः शशी अस्य मातुर्जनन्या मुखकमलं वदनाम्भोजमा विशन्प्रविशन्दृष्टोऽवलोकित शानुरूपमेव स्वप्नसदृशमेव राजा नृपः स्वसन स्वपत्रस्य चन्द्रपीड इति नामनिर्गमे । घरे