पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ कादम्बरी । यमानमणिकर्णपूरः खयमारब्धमृदङ्गवाद्यः संगीतकप्रसङ्गेन, कदाचिदविरलविमुक्तशरासा- रशून्यीकृतकाननो मृगयाव्यापारेण, कदाचिदाबद्धविदग्धमण्डलः काव्यप्रबन्धरचनेन, कदा- चिच्छास्त्रालापेन, कदाचिदाख्यानकाख्यायिकेतिहासपुराणाकर्णनेन,कदाचिदालेख्यविनोदेन, कदाचिद्वीणया, कदाचिद्दर्शनागतमुनिजनचरणशुश्रूषया, कदाचिदक्षरच्युतकमात्राच्युतक- विन्दुमतीगूढचतुर्थपादप्रहेलिकाप्रदानादिभिर्वनितासंभोगसुखपराङ्मुखः सुहृत्परिवृतो दिव- समैनैषीत् ।यथैव च दिवसमेवमारव्धविविधक्रीडापरिहासचतुरैः सुहृद्भिरुपेतो निशामनैषीत् । गीतनृत्यवाद्य त्रयं प्रेक्षणार्थे कृतं संगीतकमुच्यते । तत्प्रसङ्गेन । तत्संवन्धेनेत्यर्थः । इतो राजानं विशेषयन्नाह- अनवरतेति । अनवरतं निरन्तरं दोलायमानं कम्पमानं रत्नवलयं कङ्कणं यस्य स तथा । घर्घरिकेति । घर्षरिका वाद्यविशेषस्तस्या आस्फालनं वादनं तेन यः प्रकम्पश्चलनं तेन झणझणायमानो झणझणेति शब्द कुर्वाणो मणिकर्णपूरो मणिखचितः कर्णालंकारो यस्य स तथा । स्वयमिति । स्वयमात्मनैवारब्धं विहितं मृदङ्गवद्वाद्यं वादिनं येन स तथा । उभयहस्ताभ्यां तद्वादनादिति भावः । पुनः कदाचित् । मृगयेति । मृगयाखेटकस्तस्या व्यापारेण व्या(वि)हत्या। अविरलेति । अविरलमविच्छिन्नं विमुक्ताः क्षिप्ता ये शरा वा. णास्तेषामासारो वेगेन वर्षस्तेन शून्यीकृतं काननं वनं येन स तथा । अत्र समग्रवनचा रिव्यापादानं व्यङ्ग्यम् । आबद्धति । आबद्धमारचितं विदग्धानां प्रेक्षावतां मण्डलं येन स तथा । कदेति । काव्यं पूर्वव्याव- र्णितस्वरूपं, प्रबन्धाः कथास्तेषां रचनेन ग्रथनेन । एतेन राज्ञोऽपि पण्डितजनानुरागित्वं प्रेक्षावत्त्वं च सू- चितम् । पुनः केन । शास्त्रेति । शास्त्राणां न्यायादीनामालापेनापृच्छनेन । 'आपृच्छालापः संभापः' इति कोशः । पुनः केन । आख्यानकेति । आख्यानकं व्यक्तकथा, आख्यायिका वासवदत्तादिका, इति- हासः पुरावृत्तम्, पुराणं मत्स्यादि, तेषामाकर्णनेन श्रवणेन । कदाचिदिति । आलेख्यं चित्रकर्म तस्य विनोदेन क्रीडयेत्यर्थः । पुनः केन । वीणयेति । वीणा विपञ्ची तद्वादनेन तच्छ्रवणेन चेत्यर्थः । पुनः केन । दर्शनेति । दर्शनार्थ विलोकनार्थमागताः प्राप्ता ये मुनिजनाः साधुलोकास्तेषां चरणशुश्रूषा पादसपर्या तया। पुनः केन । अक्षरेति । अक्षरस्य वर्णरय. च्युतिर्यत्र तदक्षरच्युतकम् । यथा-'कुर्वन्दिवाकराग्लेषं दधचरणडम्बरम् । देव यौष्माकसेनायाः करेणुः प्रसरत्यसौ ॥' इति । अत्र करेणुपदात्ककारच्युतौ द्वितीयार्थ- प्रतीतिः । मात्रायाश्च्युतियंत्र तन्मात्राच्युतकम् । यथा- -'मूलस्थितिमधः कुर्वन्पात्रैजुटो गताक्षरैः । विटः सेव्यः कुलीनस्य तिष्ठतः पथिकस्य सः ॥' इति । विठपदादिकारमात्राच्युतौ वटस्यार्थस्य प्रतीतिः । पद्यवर्ण- संख्यया बिन्दुमात्र व्यवस्थापनेन तद्वोपलब्धिः बिन्दुमती यथा- -'कि०००० ििोः कु. नन्दः । ००००० न००ीकोः ॥' इति । एतत्पद्यं यथा- -'त्रिनयनचूड़ा- रनं मित्रं सिन्धोः कुमुदतीवन्धुः । अयमुदयति घुसृणारुणरमणीव दनोपमश्चन्द्रः ॥' गूढो गुंफश्चतुर्थः पादो यस्य तद्ढचतुर्थपादं चित्रम् । एतदुदाहरणं विदग्धमुखमण्डनादवसेयम् । प्रहेलिका प्रवहिका । सा पापस विंशतिम । ताभ्योऽशादश विलीनतामा