पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । स्त्रानुसारिणीगायासयिष्यति भात्रीम | कदा कृष्णागुरुपङ्कलिखितमदलेखालंकृतगण्डे- स्थलकः मुखडिण्डिमध्वनिजैनितप्रीतिरूर्ध्वकरविप्रकीर्णचन्दनचूर्णधूलिधूसरः कुञ्चिताङ्गुलि- शिकवितशिराः करिष्यति उत्तगजराजलीलाक्रीडा: । कदा मातुश्चरणयुगल- रागोपयुक्तशेषेण पिण्डालक्तकर सेन वृद्धक चुकिनां विडम्बयिष्यति गुखानि | कदा कुतूहल चैचललोचनो गणिकुट्टिगेष्वधोदत्तदृष्टिरनुसरिष्यति स्खलद्गतिरात्मनः प्रतिबिम्बानि | कदा नरेन्द्रसहस्रप्रसारितगुजयुगलाभिनन्द्यमानागगनो सूपणमणिमयूखाकुलीक्रियमाणलो- लहष्ट्रिरास्थानस्थितस्य से पुरः 'सेपिण्यति सभान्तरेषु । इत्येतानि मनोरथशतानि चिन्तयतो- ऽन्तःसंतव्यमानस्य मंत्रान्ति रजन्य: । मामपि दहत्येवायमहर्निशमनल इवानपत्य- ताममुद्भवः शोकः । शुन्यगिव मे प्रतिभाति जगत् | अफलमि पश्यामि राज्यम् । अप्रतिविधेये तु विधातरि किं करोमि । तन्मुच्यतामयं देवि, शोकानुबन्धः । १२७ ✔ ed स्वरिष्यति । उगगोः साम्पयतिपादनायेंगाट कृष्णेति | कृष्णागुरुः काकतुण्डतस को द्रवरसेन लिगिना लिपीकता या सवडेसावळेसा तगाउंकनं निमपितंगण्डस्थळे गय स तथा । 'शेषादिमापा' इति कनगः । पक्ष कृष्णागुणकतन्मदळेसा दानगर्वतिः । सुखेति । वाव्यादीनां लालनार्थ मुखेन यो डिण्डिम- जतिः । अन जानुस्कानपकानां गुसैन समाधानार्थ यो डिण्डिमध्वनिसेन जनितोत्पादिता प्रीतिर्यस्य गगणा । ऊर्ध्वति । उनीककृतहखेन | नाशझुण्डया च । विप्रकाण विक्षिप्ता चन्दनचूर्णस मलय- प्रयोदय वृलिः । अन न चन्दनचूर्णवझूले: पांगुः तथा भूगरी गलिनः | कुञ्चिति । कविता वकीकृता शाकुंडी सम्माः शिसरगम् ।'निसरं पुलकाग्रयोः' इटानेकार्थः । तदेवा कुशः सृणिः | गजपक्षे कुनिताङ- लिशिसम्पः असेनावर्षणं पुष्पे पुरखा मा चानं ने विभूतं कम्पितं शिरी मम्मकं येन रा तथा| कदेति । मातुरिति | माता जननी सम्माचरणयुगलं पावले तस रागो रजनं वनोपयुक्तः राज्यः शेष उर्वरित- खेन पिण्डालककः पिण्डीकृतो यी लाक्षाद्रनम्बस्य सो रसः तेन बुद्धकबुकिनां अविसोविदलानां मुसानि यदनानि विडम्वणिष्णति | समावण करिव्यनाति भावः | कति । पूर्ववत् । कुतू- करेन कोतुकॅन नाळे नपले लोचने नेत्र गस्य स तथा । गणिकटिमेषु रत्नबद्धभूमिषु संकान्वमात्मीगगु- मार्गनन्दं द्वएगगोदना डॉन सबथा तदलामेदात्मयन्ती गतिर्थसंबंभूत आत्मनः स्वकीयस्य प्रति- बिम्नानि प्रतिपाण्यनुसांगतार्थगनुगमति । कति । कतिपूर्ववत नरेन्द्राणां गत्यहस्रं सेन प्रसारित विखारिखं बहुजमुगळा | जाव्येकाननम् । नागिनन्यमानमपेक्ष्य गाणमागगनं यग रा तथा । भूषणति | गणानां यूशः किरणाराकुलीबियगाणा लोला दृष्टिीस स तथा । आग्णानस्सिनम्ण सभोपविष्टस में मम पुसेसे रागान्तरेषु परिपन्मष्यप्रदेशेष सपिण्यति पुनः पर्यटनं क रिष्यति । संतापनिनदकानि जिन्दावाक्यानि अगोदशीपा- इत्येतानीति । एतानि पर्वातानि 1