पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । १२३ द्धमन्येन वा केनचिदम्पदनुजीविना परिजनेन । अतिनिपुणमपि चिन्तयन्न पश्यामि खलु स्वैलितमध्यात्मनस्त्वद्विषये | त्वदायत्तं हि मे जीवितं राज्यं च । कथ्यतां सुन्दरि, शुचः कारणम' इत्येवेमभिधीयमाना विलासवती यदा न किंचित्प्रतिवचः प्रतिषेदे तदा विवृद्ध- बाप्प हेतुमस्याः परिजनमपुच्छन । 1 अथ तस्यास्तांबुलकरवहिनी सततप्रत्यासन्ना मकरिका नाम राजानगुवाच -- देव, कुतो देवादल्पमपि परिस्वलितम | अभिमुखे च देवे का शक्ति: परिजनस्यान्यस्य वा काचिदपराजुग तुहाहव विफलमैजसमागमागीलयमला देव्याः संवापः | काल: संतव्यमानायाः | प्रथममणि खागिनी दानवश्रीरिव सततनि न्दिवसुरता ॲग्रनस्नानभोजनभूषणपरिहादिषु मैंगुचितेष्वपि दिवसव्यापारेषु कथं कथ- गपि परिजनप्रयवार्त्यिमाना गशोकेवासीत् | देवदयपीडापरिजिहीर्पया च न दर्शित- 1 नांदुतोषस्वरं जैसे कचिदिति । कम | गाग्दजीविनामोबकेन परिजनेन परिच्छदेनान्येन कॅनरामयः। अतीति । अतिनपुणगतिचतुरे बिन्तयत्र विचारमाणि ललिपगे । मठ नि-सेन यातिमणि वैगुण्यमणि न पश्यामि नावलोकगामि | त्वदि- ति । दिनिधिनम् । मे मग जीवित प्राणिनं राज्यं लगनम् | लदगियर्थः हे गुन्दर | शुभः शोकस्य कारणं निगागकं कानां प्रतिभागनाम् । इतीति । इत्येवं पर्वोचप्रकारेणागिभगाना पुच्छव- गाना विलायवती राजपनी अदा न किनिठानियनः प्रत्युत्तरं प्रतिषेध अतिपावती | तदेति । तदा तेन प्रकारेणास्था विन्डागनन्या निवडी बांड प्राप्ती गानेवास्तु तस हेतुं कारणं परिजनगपुच्च्छदसाक्षी | मानौद्विकर्मलना नर्गद्वयम् । अधेति । वृषप्रधानन्तरं नमामाइकः पगी नाटिका करिस्केति नागास्याः | अनुकरणशब्द- सान टीप राजानं मारपीटगुवाचावीदियन्नयः । कीडशी | सवर्व निरन्बरे प्रवासवा निकटस्थायिनी | किगुवाया—देवेति । है देन है भागिन देवाचारापीडादभिपतैरागपि सम्पणि परिस्मालित कुतः सावः । एवम्माः प्रीतिनं भावभाववादिति भावः । अतथामिगुस एतद्विषये लोकनानुकुले झाने केले गांज पस्निान निलाम्यागगगगगणं कर्तुं का शकि: सामर्थ्य नका- पीयर्थः । नर्टि निगली. माजना:- किं त्विति | महावी मनादियटनहमेव नतीनच त्रिफलति । विगतं फलं पुनाबियांगनो राजरंगोगो स्माः सा तथा | या मागहमा सा- त्यापि विफलराजगगागमा भ्यान गोविनतीर्थः | अगत्या देगा अयं संताप- त्रिनडिंगः । संतप्यमानापाः संताएं कलेना महाकाली गाना | मन इत्यध्याार्यम् । प्रथममणि पूर्वमणि निदानवेति । दानवग्यासुस्य श्रीखि लक्ष्गोरिख । zarini riik