पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । १२१ विलासवती नाम | एकदा चे से तदावासगतस्तां चिन्तास्तिमित दृष्टिना शोकमृकेन परिज- नेन परिवृताम, आरादवस्थितैश्व ध्यानानिमिपलोचनैः कबुकिमिरुपास्यमानाम, अनतिदु- रवर्तिनीभियान्तःपुरवृद्धाभिरावास्यमानाम, अविरलभुपाताकृतदुकुलाम्, अनलंकृताम, नामकरतलविनिहितमुखकमलाम, असंयताकुलालकाम, सुनिबिडपर्यङ्किकोपविष्टाम, रुंदतीं ददर्श | कृताभ्युत्थानां च तां तस्यामेव पर्यायामुपवेश्य स्वयं चोपविश्याविज्ञातवा- रणो भीतभीत इत्र करतलेन विगतबाम्पाम्भःकणौ कुर्वन्कपोलो भूपालस्तामवादीन् –'देवि, किमर्थमन्तर्गतगुरुशोकभारमन्थरमशब्दं रुद्यते । प्रश्नन्ति हि मुक्ताफलजालकमिव चाप्पविन्दु- निकम्मेवासर्व पक्ष्मपथः । किमर्थं च कृशोदरि, नालंकृतासि | बालातप इत्र रक्तारविन्द - कोशयो: किगिति न पातितरंणयोरयमलक्तकरमः | कुसुमशरसरः कलहंसको यस्मात्पाद- नानां जननीन मानेन | सकलेति । सकड़े गगमं गदन्तःपुरगवरोमास्मिन्प्रधानभवा गुम्या एक- ति | एकदा एकगिन्यम स जासपीडाम्या विद्यागनला आवार्य विनायपलं तम गतः संसां ददशी- द्वाक्षीन् । अस व तयाविन्तव्यमा तथा सिमिता निश्चला गि- रास तेन न जुवा के अभूलेन परिजन पनि परिवर्ना गहिवाम | आरादिति । आ- राहुरादवस्लितः कुनानखाउँ नि अंगने गेगां स्विंग्लैट बचुनिभिः गोविद्रूपा- समानां संयमानाम् | अननीति | विदारन्तःपुखद्धानिस्वरोगवळपीमियशासगानां गावि- फळाचंगया विवाग्यमानाम् | अविरलेति । अविरला निविदा सेड्युपाना नेत्रबळपावाखैराइकितं किसी- कुतं दुकूलं दुगलं गया या नागनलंकनामविभूषितां पाहिलं स्थापित गुसक्रम- । लगाननप या यानाम् । अनेन मैदातिशयोको असंतेति । असंगता असंवा आकुल्य क्षमतः पर्यमा अलकाः कथा गम्भानाम् अद्रः पर्यः पर्यका सुनिबिय हटा था पलिकोपवेशनमविका वस्थामुपविष्यामागेदुप रुदनी सदनं कुणाम् | अन्नमस्तु प्रायपोकः | कुतेति । कुतं विधिनगम्युन्मानं गंगाननं गंगा सा नाम | तां विलायती सम्मान प्रकाया परीक्षायामुपस खाण स्वयं चात्मनान्यत्रोपविश्य । स्त्रीपुंगोरेकञानस्यात् । तदनन्तरं च गृपालसामवादीदिय- न्यः । मयं जयनेन विजयममा उपनशानबर मयोपवेशवेन ओकनिवारक आदरातिशयः सृनिमः । अविज्ञातनि दिमाशुपानसमेति राजो विशेषणम् गीत- HÍRT STARTPAT S Maderana drear a depisar univaise fundir efnpin arenarit नेत्रजलस्य कणकीकृति किंवदिया-- अन्य 1 देवीति । ऐन यिनम् | अन्तरिति । अन्तर्गत गतीनो गुरुशको गरिष्टयुका- सभागे सरकलेन अन्परगनुगमनं तब्दशदिने किने । अाशब्दमियनेन भारागाः