पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । १०९ , रिव गहासनानुयातः, गुजगराज इव क्षमाभरगुरुः, नर्मदाप्रवाह इव महावंशप्रभवः, अव- तार इव धर्मस्य प्रतिनिधिरिव पुरुषोत्तमस्य, परिह्तप्रजापीडो राजा तारापीडोऽभून् । यस्तमः प्रसरमलिनवपुषा पापबहुलेन कलिकालेन चालितमामूलतो धर्म दशानने- कैलास पशुपतिरिवावष्टभ्य पुनरपि स्थिरीचक्रे । यं च रविप्रलापर्जनितदयार्द्र- हृदयहरनिर्गितंगपरं मकरकेतुममंस्त लोकः । यं च जलनिधितरंगधौत मेखलापत्रान्तर्वि-. चारितारागणद्वगुणिततटतरुकुसुमप्रकारादुद्यदिन्दुबिम्ब विगैलद मृतबिन्द्व साराई चन्दना- वृशिशिरक र रतुंरगखुर शिम्ब रोल्लेख खण्डितोल्लसल्लविङ्गपल्लवादेरावत कैरलून सल्लकी किसलय- ने शोगनं गन्गिनं गृहनतः सहितः | पक्षे सुमित्रा लक्ष्मणजननी | पश्चिति । पशुपतिरीश्वरस्तद्वदिव | महेति । महनीया सेना सैन्यं तथानुगातोऽनुगतः । पक्षे गहासेनः पण्मुखः | भुजगेति | भुजगरा- जोडअन्नमदिन | क्षमेति । क्षमा क्षान्तितम्या भरो भारस्तेन गुरुर्गरीयान् । पक्षे क्षमा पृथ्वी | शे पेण स्वपुष्ले वा प्रति लोक नर्मदेति । नर्मदा मेकलाद्विजा तस्याः प्रवाहो रयस्तद्वदिव | महति | महकुलं नस्सात्मगन उत्पत्तिप्रेस स तथा । पक्षे महावंशो महावेणुः | वंशमूलानमंदा. प्रवाहः प्रादुर्गव इति लोकोकिः । अनवार का धर्मस ॲगसोडवतार इव जन्मान्तरमिव । प्रतीति । एम्पोनसम्म ष्णिोः प्रतिनिधिः प्रतिभास इव । परीति | परि सामस्त्येंन हता ध्वस्ता प्रजापीडा प्रकृति- पीडा येन म गया | अन्नग प्रांगेगोकः | 1 स य इति । सः वासपीड: पशुपतिवि कलिकालेन दशाननेनेवामूलतज तुझं मर्यादीकूल नम्वदच्वा कैलारामित्र पुनरपि स्थिरीचके दृढीचकार | अथ कलिकाल विशेषणान-तम इति । गोड्यानं वश प्रगरः प्ररारणं तेन मलिनं कइमलं वपुः शरीरं यस्य स पानि | पापेनमा बहुलेन टटेन । 'बहुलं स्टम्' इति कोशः । यं चेति । यं तारापीडं को बनोधारं गिनं अकेले नामितवान् । तमेव विशिनधि - रतीति | रतेः प्रलापेन पस्टिवनेन जाननोन्पादिता या दया करुणा तपाई स्विनं हृदयं चेतो यस्यैवंभूतो यो हरः शंभुस्तन निलिम | यं चेति । गं राजानम् | आशैलेति | उदयनाम्न आरौलात् उदयाचलं शैलं आ भवादन आमेन्विति | मेनुबन्नात सेतुबन्धं आ मर्यादीकृत्य । आमन्दरादिति । मन्दर संख्या गंगावकिय । आगन्धमादनादिनि | गन्धमादनं पर्वतमा मर्यादीकृत्य | पूर्वदक्षिणपश्चिमो- अग्मनवीकरोति गानः अननिषा राजानः प्रणेगुनगश्रकुरियन्वयः । अथोदयादि विशेषयन्नाह - जलेति ।ळांनषः समुद्रमस्य तरंगाः कहाँलास्तैगीता क्षालिता मेखला मध्यभागो यस्य स तथा स्मान | पत्रमिति | गणनामध्ये विचारी गमनशीलो यस्तारागणो नक्षत्रसमूहस्तेन द्विगुणि- तोऽनिकामताडनष्णां नगुरक्षाणां कुगुगप्रकरः पुष्परागृह यस्मिन्स तथा तम्मात् । उद्यदिति | उद्यदु-