पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

च मदकलकरिकुम्भपीठपादनं विदधतो लग्नस्थूलमुक्ताफलेन हैढमुष्टिनिपीडनान्निधूत राजैलबिन्दुदन्तुरेणेव कृपाणेनाकृष्यमाणा, सुभटोरःकपाटविघटितकवचसहनान्धका ध्यवर्तिनी करिकरटगलितमदजलासारदुर्दिनास्वभिसारिकेव समरनिशासु समीपं से गाद्राजलक्ष्मीः । यस्य च हे दि स्थितानपि भन्दिधनुरिव प्रतापानलो वियोगिनीन। रिपुसुन्दरीणामन्तर्जनितदोघो दिवानिशं जज्वाल। यस्मिंश्च राजनि जितजगति पालयति चित्रकर्मसु वर्णसंकराः, रतेषु केशग्रहाः, काव्येषु दृढबन्धाः, शास्त्रेषु चिन्ता, स्वप्नेषु वि चन्द्रेण । तदनुकारित्वाजनाहादकत्वाच । वले सामर्थे मरुता वायुना । अतिवलत्वात् । तथा प्रज्ञा तिभायां सुरगुरुणा वृहस्पतिना । निःप्रतिमप्रतिभावत्त्वात् । एवरूपे सौन्दर्य मन सिजेन कामेन । मा मानहरणात् । तेजसि प्रतापलक्षणे सवित्रा सूर्येण । शत्रूणां दुर्निरीक्ष्यत्वात् । किंविशिष्टस्य नारायणस्य बैति । सर्वे च ते देवाश्च सर्वदेवास्तत्स्वरूपः सर्वदेवमयः । अत्र 'प्राचुर्यविकारप्राधान्यादिषु' इति आदिशब्दात्खरूपार्थेऽपि मयड्ग्रहस्तस्य। प्रकटितेति।प्रकटिता प्रकाशिता विश्वरूपा त्रिजगत्स्वरूपा कारो येन स तथा तस्य । अनेन राज्ञस्तत्साम्यं सूचितं भवतीति भावः । यस्य चेति । यस्य राज्ञः निशासु सङ्ग्रामरात्रिषु राजलक्ष्मीवैरिनृपश्रीरभिसारिकेव ध्वान्ते दत्तसंकेतेव सगीपं संनिधिमगादागत सकृदित्येकवारम् । पुनर्न गतेति भावः । यस्य किं कुर्वतः । विदधत आचरतः । किम् । मदेति । मदेर वारिणा कलं मनोज्ञं यत्करिकुम्भपीठं हस्तिशिरःपिण्डफलकं तस्य पाटनं विदारणम् । अर्थाद्वरिणामि पुना राजलक्ष्मी विशेषयन्नाह-आकृष्येति । आकृष्यमाणा समन्ताद्गृह्यमाणा । केन । कृपाणेन र इतः खझं विशिनष्टि --लग्नेति । लग्नानि संवद्धानि स्थूलानि स्थविष्टानि गजसंवन्धीनि मुक्ताफलानि वानि यस्य स तथा तेन । दृढेति । दृढमुष्टया यनिपीडनम् । अत्र दायमात्र विवक्षया न पुंचद्भावनि तस्मानिष्ठ्यूतं निर्गतं धारेव जलमिति रूपकं तस्य ये बिन्दवः पृषतः तैरेव दन्तुरेणोदप्रदश पमा । 'उदग्रदो दन्तुरः स्यात्' इति कोशः । सुभटोर इति । परस्य ये सुभटा योद्धारस्तेषार कपाटानि तेभ्यो विघटितानि विभिन्नानि यानि कवचानि तनुत्राणि तेषां यत्सहस्रं तदेव नैल्यर दन्धकारस्त मिस्रं तन्मध्यवर्तिनी तदन्तःपातिनी । अथ समरनिशां विशेषयन्नाह-करीति । का जानां करटानि कपोलानि तेभ्यो गलितं च्युतं यन्मदजलं दानवारि तस्यासारो वेगवान्वर्पस्तेन दुर्दिन तमो यासु तास्तथा तासु । यस्य चेति । यस्य पूर्वोक्तस्य राज्ञः प्रतापः कोशदण्ड तेजस्ता वह्निर्दिवानिशमहोरात्रं जज्वाल प्रदीप्तो बभूव । किं कर्तुमिच्छुरिव । भर्तृन् दिधक्षुरिव दग्धुमिन किंविशिष्टान्भर्तृन् । हृदिस्थितानपि हृदयवर्तिनोऽपीत्यनेन दाहायोग्यत्वं सूचितम् । अथ पूर्वोतं प्र विशिनष्टि-अन्तरिति । अन्तमध्ये जनित उत्पादितो दाघो दग्धिर्येन स तथा । कारााम् । रिपुर शत्रुवनितानाम् । कीदृशीनाम् । वियोगिनीनामपि वियुक्तानामपि । पूर्वमेव भर्तृव्यापादनात । एतेन है र्गतं शत्रुगणं यत्प्रतापो न सहत इति तत्प्रतापाधिक्यवर्णनेन राज्ञ आधिक्यवर्णनम् । पुनस्तदाधिक्यं : ह-यस्मिश्चेति । यस्मिन्राजनि जितनगति निर्जितविष्टपे महीं पृथ्वी पालयति शाराति सत्येतानि तेषु स्थलेष्वासन्यभूवुः । न प्रजानामित्यन्वयः । तान्येवाह-चित्रेत्यादि । चित्रकर्मस्वालेग्न्यकिर रक्तपीतादयस्तेषां संकर परस्परसंबवा चिनर्मशत पा.