पृष्ठम्:करणकुतूहलम्.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

- गणककुमुदकौमुदीटीकासमेतम् । (९३) दि कृत्वा शेषैस्तिथिवद्धनमृणं वा कार्यं संक्रान्तिषु पक्षयोरर्क- घटीफलं यथा-कर्के मृगे त्रयः षटुं ३।६ सिंहे कुम्भे गजा दश८।१०।कन्या मीने भवारुद्राः ११।११ तुला मेषे शिवा दश ११।१०।वृषेऽलौ च गजास्तर्काः।8।6 धनुर्युग्मे त्रिशून्य- कम्३।।रविनाड्यो मृगादौ स्वकर्कादौ च ऋणं क्रमात्॥इति। अर्कस्य पञ्चदशभागाः कार्या मन्दफलस्यांशानां नाड्यः एताः सिद्धा घटिताः अत्र घटिका द्विगुणा नवभक्ता भागा भवन्ति, एते मध्यमरविगतिविवरेण भक्तास्ते दिनाधिकेनाधिकास्तदत्र लाघवार्थं द्वादश१२गुणिता नाड्यः षष्ट्या यदाप्यते ते दिनानि भवन्ति, अत्र सुबुधेरनुकम्पया सुखार्थं शेषार्थमत्र वच्चोक्तार्क- घटीफलमिति मुहुर्मुहुरुक्ताः कर्कमकरयोः प्रथमार्द्धे तिस्रो घटिकाः ३ षडुत्तरार्द्ध एवं सर्वत्र कर्कादावृणं मकरादौ धन- मित्यर्थः।यतः शेषस्फुटीकरणमुदये जाते राशिभ्यां राशिद्वयेन युतात्सूर्यादस्ते राशित्रयेण युताद्रवेर्बह्वाचार्योक्तकर्मघटीफलं ग्राह्यं तच्च खगुणै ३० र्गुणितं तथा धनर्णें शेषे ऋणं याम्ये सौम्ये धनमित्यर्थः।पुनः स्पष्टीकरणम्-अथ संक्रान्तेरुदया- त्सूर्याक्रान्तराश्युदयात्रिप्रश्नोक्तात्खखाग्नि ३०० भिस्त्रिशतै- हीनात्तिथिभिः पञ्चदशभि १५ र्गुणितात्स्वोदयेन संक्रांत्यु- दयेन भक्ताद्यल्लब्धं तच्छेषे गुरोरुदये धनं कार्यम् । अथा- स्तसाधनम्-अस्ते तु संक्रान्तेः सप्तमराश्युदयात्खखाग्नि- ३००रहिताद्विप्रकारेणानीतं फलमृणं शेषे कार्यं ततःस्पष्टशे- -- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri