पृष्ठम्:करणकुतूहलम्.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(९०) करणकुतूहलम्। स्थिरमध्यग्रहणकालयोरन्तरं स्पष्टमोक्षस्थितिः।अथ सकृत्प- कारार्थ मध्यस्थितियुक्तगणितागततिथ्यन्तः३१।४०एतत्का- लीनवित्रिभसूर्यान्तरम् २।१९।३४।२६ अंशाः ७९ अवाप्ता ७पिण्डः २३६ शेषम् २।३४।२६ लम्बनम् ३।५३ उन्नत- ज्यया १०५ । ५५ गुणितं नखेन्दु १२० भक्तम् ३।२५ स्पष्टं सकृत्पूर्ववत्स्थितिः ३१।४० युक्तम् ३५।५ सकृत्प्र- कारेण स्थिरो मोक्षकालः, अस्मान्नतिः शरश्च साध्यः । अथ स्पर्शकालीनलम्बनं यथा दिनोदयाद्गतघटी ३०।२१ समये स्पर्शः, अत्र द्युदलगतघटीनामित्यादिना नतं यथा दिनदलम् १६।४३गतघटी३०।२१अनयोरन्तरं नतम् १३। ३८ पश्चिमे खाङ्का ९० हतम् १२२७ । दिनार्धेन भक्ता

७३।२३।५९ नतांशाः एषां ज्या ११४।४३ अनयाक्षांशाः २४।३५।९ गुणिताः २८२०।१९।३६ त्रिज्यया लब्धम् २३।३०।९पश्चिमनतत्वादक्षिणे इदमाक्षजं वलनम्२३॥३०॥ ९॥ अथायनवलनम् ॥ स्पर्शकालीनसूर्यः ३।०। २६ । २ सायनः ३।१८।३३।२२ भुजः२।११।२६।३८कोटिः०। १८।३३।२२ ज्या ३८।६ बाणै ५ र्भक्ता लब्धम् ७।३७ । १२ सायनसूर्यो दक्षिणायने तेन दक्षिणाक्षजम् २३।३०।९ दक्षिणायनम् ७।३७।१२ अनयोरेकदिक्त्वाद्योगः ३१।७। २१ याम्योऽस्य ज्या ६१।५४ अनया मानैक्यार्द्धम् १०। ४२ गुणितम् ६६२।१९ त्रिज्यया १२० भक्तं लब्धं स्पष्ट- वलनं याम्यम् ५।३२ प्राग्ग्राससमोक्षे विपरीतदिक्क इति रवेः CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri