पृष्ठम्:करणकुतूहलम्.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (८९) वित्रिभार्कयोरन्तरम् ८।९।५० अत्र देशे रात्रौ मोक्षस्तेन परकीयो मोक्षदर्शनकालः साध्यः, अथ लम्बनार्थ वित्रिभल- ग्नार्कयोरन्तरस्य ३।८।१९।५० ज्याकरणार्थ भुजः२।२१। ५०।१०अत्रानुदितोऽपि यतो जीवा भुजकोटी विना न भवति उक्तं च ग्रन्थान्तरेऽपि यत्र जीवा विहिता तत्रानुक्तमपि भुजं विधायैव जीवा कार्या १२८।२२खरामैर्भक्ता लम्बनम्३।५६ पूर्वलम्बनं स्पष्टम् ३।१३ रवेः सकाशास्त्रिभोनमधिकं तेने- दं धनमिदं पृथक् मध्यस्थितियुक् तिथ्यन्ते३०।४ ० युते जातम् ३४।५३ अथ स्थित्यर्थम् ३४॥५३ एतत्कालीनरविः ३।०।४०।२१ चन्द्रः३।१।४९।५६ पातः २।२६।२१। ५७ शरोङ्गुलादिः २।५० नत्यर्थमेतत्कालीनसायनवित्रि- भम् ६।२७।११।७ क्रान्तिर्याम्या १०।३९।० नतांशा याम्याः ३५।१४।९ उन्नतांशाः ५४॥ ४५। ५१ नतज्या ६८।५४ नतिः ९।१९ नतिसंस्कृतशरः ६।२९ छन्नम्।। १३ द्विघ्नाच्छरात् १२।५८ छन्नयुताहतात् ५३८।२२ स्थितिः १।५८ अनया गणितागततिथ्यन्तः २९।२० युतः ३१।२२ अस्मिन्पृथस्थितं लम्बनम् ३।१२ धनं जातम् ३४।३५ असकृत्साध्यमतः कालाद्वित्रिभं कृत्वा पूर्ववल्लम्बनं साध्यं पृथक् स्थाप्यमेकत्रस्थलम्बनं मध्यस्थितियुक्ते गणिता- गततिथ्यन्ते विधेयम्, अथाधिके धनं हीने हीनमेवं लम्बनसं- स्कृतकालात्पूर्ववस्थितिमानीय तथा गणितागततिथ्यन्ते युक्तं कार्यं तस्मिन्ननष्टलम्बनं पूर्ववद्विधेयं संस्थितो मोक्षकाल- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri