पृष्ठम्:करणकुतूहलम्.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(६८) करणकुतूहलम् । ५।१३ सौम्यायनत्वात्सौम्यम्, आसन्नाक्षयोरेकदिक्त्वा- द्योगः २४॥४०॥४० अस्य ज्या ४९।५२ अनया चन्द्रभू- भामानयोगखण्डम् १९।४७ हतम्९८६।३१।४४त्रिज्यया १२० भक्तं लब्धं स्पष्टवलनमङ्गुलादिः ८।१३।९ मोक्षका- लघटी १६।१० चन्द्रदिनार्द्धयोरन्तरं प्राङ्मतम् ०।३९ खाङ्कै- ९० र्गुणितम् ५८।३० चन्द्रदिनार्द्धेन १६।४९ भक्तं लब्धं नतांशाः३।२८।४३एषांज्या७।१८अनयाक्षांशाः२४।३५ ।। ९गुणिताः १७९।२८ त्रिभज्यया भक्ते लब्धम् १।२९।४४ प्राङ्गतत्वादुत्तरम् । अथायनम्, मोक्षकालः१६।१० तात्का- लिकश्चन्द्रः २।१।१८४४ सायनः२।१९।२६।२६कोटिः ०।१०।३३।३४ज्या२१।४७ बाणै ५ र्भक्ते लब्धम् ४ । २१।२४उत्तरायणत्वादुत्तरम् ।अक्षजायनयोरेकदिक्त्वाद्योगः ५।११।८अस्यज्या १२।१७अनया मानयोगखण्डम् १९ । ४७गुणितम्२५६।११त्रिज्यया१२०भक्तेलब्धं स्फुटवलनम् २।८।५सौम्यम् ॥ १६ ॥ अथ स्पार्शिकमोक्षिकशराविन्द्रवज्रयाह- माध्यः शरस्त्वोजपदोद्भवश्चेस्थित्यग्नि३भागोन- युतो युतोनः । युग्मे विधोर्वा प्रथमान्त्यबाणौ चन्द्रग्रहे व्यस्तदिशः शराः स्युः ॥१७॥ माध्य इति मध्यग्रहणकालिकः शरो यदि विषमपदस्थ- सपातचन्द्रादुत्पन्नस्तदा मध्यस्थितितृतीयभागेनोनो रहितः otr