पृष्ठम्:करणकुतूहलम्.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (१५) लङ्कापुर्य्यां सूत्रस्यैकमग्रं बद्धान्यदग्रं मेरुशिरसि धार्यमियं मध्यरेखातः सूत्राधो यानि नगराणि तानि मध्यरेखानगरा- णीत्यर्थः॥ १४ ॥ अथ ग्रहाणां स्वदेशीयकरणार्थ देशान्तरकर्मो- पजात्याह- रेखा स्वदेशान्तरयोजनघ्नी गतिर्ग्रहस्या-गजैर्वि- भक्ता । लब्धा विलिप्ता खचरे विधेया प्राच्यामृणं पश्चिमतो धनं ताः॥१५॥ प्राचीप्रतीचीसूत्रं स्वदेशस्थं भूमध्यरेखान्तर्गतं यत्स्थानं तस्मान्मध्यरेखास्थानात्स्वदेशस्यान्तरे यावन्ति योजनानि तैर्ग्रहस्य भुक्तिगुणितानगजैरशीतिभिः ८० भक्ता लब्धा विकला मध्यरेखातः पूर्वदेशे ग्रहे हीनः पश्चिमे धनं विधेयं यथा पारंपर्यत्वाद्र्र्गराट् मध्यरेखावशात्पश्चिमदेशे ३० योजने शिवपुरी अतो योजनैः ३० सूर्यमध्यगतिः ५९।८ गुणिता १७७४ अभ्रगजैः ८० विभक्ता लब्धं विकला २२ रवेर्दै- शान्तरं पश्चिमत्वाद्धनमेवं चन्द्रादीनामपि मध्यगत्या कृत्वा पत्रे लिखितम् । रेखा-"पलश्रुतिघ्ना रविभाजिता च विलिप्तिकाः प्राच्यपरेऽस्तमाद्यम्" । पाठोऽसङ्गन्तो यथा मध्यदेशे सूर्यः १।१।३१।४ विकलाः२२धनं देशान्तरशुद्धः।१।३१।२६ एवं सर्वे ज्ञेयाः॥ १५॥ अथ ग्रहानयने कृतापवर्तशेषन्यायेनान्तरविनाशार्थ- मिन्द्रवंशस्थाभ्यां कृत्वोपजात्या बीजकर्माह- 1 CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri