पृष्ठम्:करणकुतूहलम्.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (१४३) १९ योगः २१ । ३१ अस्यार्द्धमङगुलादि १० । ४६ त्रिगुणम् ३२ । १८ सर्शकालीनः सूर्यः ४।४।१२।१२ चन्द्रः७।१९।६।१५ पातः४।१३।४५।३८ । रविक्रान्तिः १९।३१।५१ सौम्या चन्द्रक्रान्तिर्याम्या १७।४६।३४ याम्यशरः कलादि६७।४५ स्पष्टा क्रान्तिः १८।५४।१९ क्रान्त्योरन्तरम् ०।२२।३२ मानैक्यम् ३२।२१ अतः क्रान्तेः साम्यं स्यादिति । अथ स्पर्शकालघटी २ द्वयसम- यिकाः सूर्यः ४।४।१४।६ चन्द्रः ७।१९।३३।५४ पातः ४।१३।४५।३८ रविक्रान्तिः २८।५८।१९ याम्या चन्द्रक्रान्तिः १७।५३।४९ शरकला दक्षिणा ६९ । ३९ स्पष्टाक्रान्तिः १९।३।२८ क्रान्त्योरन्तरं ५।९ मानै- क्यात् ३२।१८ ऊनमतः क्रान्तिसाम्यं स्पर्शकालः मोक्ष- कालीनः सूर्यः ४।४।३४।५५ चन्द्रः ७।२४।३६।४१ पातः४।१३।४६।४९ रविक्रान्तिः १९।२५।५४ उत्तरा चन्द्रक्रान्तिर्दक्षिणा १९ । १३ । १३ शरकला दक्षिणा ४६।५१ स्पष्टा कान्तिः २०।०।१४ रविक्रान्तिचन्द्रक्रा- न्त्योरन्तरम् । 0।३४ । ७ मानैक्यादधिकं तेन पातनिर्गमः अथ पुनरुदाहरणं शाके १२९० कालीनसंवसरे कार्तिक- शुक्ला ७ गुरौ तत्रोदयेऽहर्गणः ६७८२३ मध्यमः सूर्यः ७।५।४२१५८ चन्द्रः३।२९।४।१७ पातः९।१२ १०।१६ स्पष्टौ रविचन्द्रौ सूर्यः ७।४।१८।५३ गतिः ० CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri