पृष्ठम्:करणकुतूहलम्.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(१४२) करणकुतूहलम्। ४२॥ ४४ पञ्चदशगुणितस्याल्पत्वा ६४ । १० दाद्ये चापांशमिति प्रकारो न कृतस्तेन शरशेषम् ६४१ । ० अशु- द्धस्पष्टखण्डेन १८४।९ मतं लब्धं लवाद्यम् ३।२८ । २५ षष्टिगुणम् २०८ । ५१ चन्द्रगत्या ८२९ । ३५ भक्ते लब्धं दिनादि ० । १ । १५ एभिर्गतः पातः पूर्वकाला- द्यस्मिन्कालयोगे द्वादशजातास्तस्मादिति तेन श्रावणशुद्धे ९ भौम उदयाद्गतघटी २२ समये रवियोगे द्वादशजाता अत्र कालात् ० । १५। १३ एभिर्गतः पातोऽत्र दिन उदयाद्गत- घट्यः १२। ४९ समये पातमध्यं प्रतीत्यर्थमेतत्कालीनाः सायनौ रविचन्द्रौ पातश्च सूर्यः ४ । ४ । २२ । ३४ चन्द्रः ७ । २१ । ५१ । २८ पातः४।१३। ४६। ११ रवेः क्रान्तिः १९ । १८ । ५३ । ३० अंशादि चन्द्रस्य १८। २९ । ५३ । ३० अंशादिचन्द्रस्य १८ । २९ । ५३ याम्या याम्यशरेण ५९ । १८ संस्कृता १९ । २९ । ११ उभयोः क्रान्त्योरन्तरं विकला ०।१८ अन्तरस्य स्वल्प- त्वान्न दोष उभयोः क्रान्तिसाम्यं जातं तेन शुद्धमिदं साधनं जातम् ।अथ स्थितिसाधनम्-त्रिखाश्विदननाडिकाः २२०३ अशुद्धखण्डेन १८४ । ९ भक्ता लब्धं घट्यः ११ । ५७ मध्यकालः १२ । ४९ अनयोरन्तरमुदयागतनाड्यः ० । ५२ समये पातस्पर्शकालः युते मोक्षकालः २४ । ४६ समये मोक्षः रविबिम्बम् ११ । १२ चन्द्रबिम्बम् १० । o O CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri