पृष्ठम्:करणकुतूहलम्.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(१४०) करणकुतूहलम्। त्रिगुणं सत्कलादिकं भवति क्रान्त्यन्तरस्य कलादिकत्वात् । अथ पातस्य फलं सिद्धान्ते-"पातस्थितिकालान्तरमङ्गल- कृत्यं न शस्यते तज्ज्ञैः। स्नानजपहोमदानादिकमत्रोपैति खलु वृद्धिम् ॥ १५॥ इतीह भास्करोदित इति तु स्पष्टार्थमेव । अथ पुनरुदाहरणं शाके १५४३ श्रावणशुक्ला ९ भौमे घट्यः १६ । ३३ विशाखा १२। ५४ शुक्लः १५ । २६ घट्यः ३८ । ४२ गताब्दाः ४३८ अहर्गणः १६१२३० मध्यमः सूर्यः ३ । १६ । ५६ । १६ चन्द्रः ६ । २६ । १८ । ३० पातः ४ । १३ । ४५। ३४ उदये स्वदेशीया अयनांशाः १८।१८। २१ चरपलमृणम् ९२ चरपल- संस्कृतः सूर्यः ३ । १५ । ५१ । ५७ गतिः ५७ । २ चन्द्रः ७ । ० । २०। ४ गतिः ८२९ । ३५ पातः ४ । १३ । ४५। ३० सायनार्कः४।४। ११ । २३ चन्द्रः ७।१८। ५४ । १५ योगः ११ । २३ । ५। ३८ द्वादशराशिभ्यः १२ शुद्धोंऽशादिः ६। ५४ । २२ अस्य कलाः ४१४ । २२ गत्योरैक्येन ८८६ । ३७ भक्ता लब्धं दिनादि ० । २७ । २ द्वादशभ्यः क्रमो योग- स्तेन गम्यं ज्ञेयम् । २७ । २ एतत्कालीनः सायनः सूर्यः ४ । ४ । ३८ । २ चन्द्रः ७ । २५ । २१ । ५१ पातो निरयणः४ । १३ । ४६। ५९ सपात O ० CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri