पृष्ठम्:करणकुतूहलम्.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(१२८) करणकुतूहलम् । अथास्तलग्नार्थं सत्रिभसायनो ग्रहः३।१९। २७ । ४८ क्रान्तिरुत्तरा २२।१९। ५१ पूर्ववद् कर्मफलमृणम् २।२९ दृक्कर्मसंस्कृतः ०।१।८।२२ अस्तलग्नात्सषङ्भः ६।१।८।२२ इदमस्तलग्नं सायनोदयलमम् ०।२०।३५। १अस्य भोग्यम- स्तलग्नस्य भुक्तम् २।२५मध्योदयाः१५७७एषां योगो गुरोर्ग्रह स्य दिनमानम् ३१ । २ षष्टेः शुद्धम् २८ । ५८ रात्रिमान- मथवा सायनग्रहं सूर्यं प्रकल्प्य चरखण्डकैः दशगजदशे- त्यादिनोत्पन्नैश्चरखण्डकैः पलानि प्रसाध्य चरपलयुतोनेत्या- दिना दिनमानं साध्यं यथा सायनो ग्रहः ०।१९ । ४७ । ४८ चरखण्डकैः ५५ । ४४ । १८ चरपलैरुत्तरैः ३५दि- नमानम् ३१ । १० अथ स्पर्शनतार्थ दिनगतघटिकानयनं स्पर्शकालीनेष्टलग्नम् ३ । २८ । ५६ । ४० उदयलग्नम् । २० । २५ अनयोरन्तरकाल ऊनस्य भोग्योऽधिकक्षुक्तयुक्तो मध्योदयाढ्य इत्यादिना भोग्यमुदयलग्नस्य भुक्तम् ३ । २९ मध्योदयानां ५६० योगावटी १६ । ० गुरोर्दिनगतघटिका द्युदलगतघटीनामित्यादिना दिनगतम् १६। दिनार्द्धम् १५ । ३१ अनयोरन्तरं नतम् ०।२९पश्चिमनतं खाङ्काहतमित्यादिना द्युदलं ग्रहदिनार्द्धम् १५॥ ३१ ग्राह्यं जातं मोक्षवलनं दक्षिणम् १ । १२ मध्याह्नासन्नत्वादल्पं स्पर्शकालीनग्रहः २७ । १३ कोटिज्या ११३।६ आयनं सौम्यम् २२।३९ मानैक्यार्द्धम् १। ५८ स्पष्टवलनमुत्तरम् ० । ४३ अथ ० ०।१९। o CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri