पृष्ठम्:करणकुतूहलम्.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (१२७) o o • । १२ सार्द्धद्वयेन २ । ३० भक्तं लब्धम् ० । ४ याम्यं चन्द्रशरः ११ । ३४ याम्यः संस्कृतः ११।३८ याम्यो- त्तरमन्तरम् ९ । १८ स्पष्टबाणः सिद्ध २४ भक्ते हस्तादि ० । ९।१८ शुक्र उत्तरे मानैक्यार्द्धम् १ । ५८ शरादधिकं तेन भेदयोगो नास्ति परं नतादि उदाहरणार्थ कल्पितशरोऽ- ङ्गुलादि १ । ० सूर्यग्रहणवत्साधनं मानैक्यार्द्धम् १ । ५८ शरेणोनः ०।५८ छन्नं द्विघ्नाच्छरादित्यादिना स्थितिघटिकाः ५। ५६ अनया स्पष्टयुतिसमयः २३ । ४८ उभयोर्युतिः स्पर्शमोक्षकालौ, उदयाद्गतघट्यः १८ । ४२ स्पर्शः, उदया- द्गतघटीसमये २८ । ४४ मोक्षकालः । अथ स्पष्टार्थ सूर्य- गुरू स्पर्शकालीनौ सूर्यः ५। २५। ५० । १२ गुरुः ० ।0। १९ । २० वित्रिभलग्नम् ।२३ । १३ । ३३ उन्नतांशाः ७४ । ३३ । ५१ ज्या ११५।१६ गुरुरविकल्पितवित्रि- भलग्नान्तराखण्डकैः स्पष्टलम्बनम् ० । २४ पश्चिमनतत्वा- द्धनं ग्रहस्य मध्याह्नासन्नत्वात्स्वल्पं स्पष्टः स्पर्शः १९ । ६ एतत्कालीनलग्नम् ३ । २८ । ५६ । ४० । अथ ग्रहस्य दिनमानार्थमुदयलग्नं वित्रिभो ग्रहः सायनः ९ । १९ ।२७। ४ कान्तिः २२ । १९ । ५१ याम्या नतांशाः ४६।५५॥ उन्नतांशाः ४३ । ५।० नतज्या ८७। २२ उन्नतज्या ८१ । ३७ क्षेपघ्नी नतशिञ्जिनीत्यादिना फलम् ६७ । १३ कलाधनं दृक्कर्मसंस्कृतः ०।२ । २८ । ४० उदयलग्नम्। ० o CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri