पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/207

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्मानमस्ये येनैतदर्पितम् । बलं मित्रबलं चान्यत्प्राध्य हन्सो रिपून्रणे ॥ ३६
पेव मत्रिण्यन्नाययौ पुनः । स गुप्तप्रहितश्चारः स च पृष्टोऽब्रवीदिदम् ॥ ३७
याप्तः शशिलेखा तु लोकतः। देवी राज्ञो मृषा श्रुत्वा विपत्तिं वह्निमाविशत् ॥ ३८
त्वा शोकाशनिहतस्तदा । हा देवि हा । सतीत्यादि विललाप स भूपतिः ॥ ३९
ज्ञाततत्वा कुमुदिकात्र । एत्य विक्रमसिंहं तमश्वास्योवाच सा भूपतिम् ॥ ४०
दिष्टं किं देवेनाधुनापि यत् । धनैर्मदीयैः सबलैः क्रियतामरिनिग्रहः ॥ ४१
कृत्वा तद्धनैरधिकं बलम् । ययौ राजा स्वमित्रस्य राज्ञो बलवतोऽन्तिकम् ॥ ४२
तैश्च गत्वा निहत्य
सह तान् । पञ्चप्यरिनृपन्युद्धे तद्राज्यान्यप्यवाप सः ॥ ४३
देकां सोऽब्रवीत्तां सह स्थिताम् । प्रीतोऽस्मि ते तवाभीष्टं किं करोम्युच्यतामिति ॥ ४४
देका सत्यं तुष्टोऽसि चेत्प्रभो । तदुद्धरेदं हृच्छयमेकं मम चिरस्थितम् ॥ ४५
जसुतं श्रीधरं नाम मे प्रियम् । राज्ञल्पेनपराधेन बद्धं तस्माद्विमोचय ॥ ४६
(कल्याणमुत्तमें राजलक्षणैः । एतत्कार्यक्षमं देव भक्त्या सेवितवत्यहम् ॥ ४७
श्यादारोहं त्वच्चितामपि । विफलं जीवितं मत्वा विना तं विप्रपुत्रकम् ॥ ४८
iां स राजावोचद्विलासिनीम् । साधयिष्याम्यहं तत्ते धीरा सुवदने भव ॥ ४९
वचनं संस्मृत्याचिन्तयच्च सः । सत्यं वेश्यास्वसद्भावः प्रोक्तोऽनन्तगुणेन मे ॥ ५०
भैषा वरक्याः कामना मया । इति संकल्प्य सबलः स तमुज्जयिनीमगात् ॥ ५१
त्य तं दत्त्वा च द्रविणं बहु । व्यधात्कुमुदिकां तत्र प्रियसंगमसुस्थिताम् ॥ ५२
नगरं मत्रिमत्रमड्डुयन् । क्रमाद्विक्रमसिंहोऽसौ बुभुजे सकलां महीम् ॥ ५३
प्रमगाधं वेशयोषिताम् ॥ ५४
थां तस्मिन्विरते तत्र गोमुखे । नरवाहनदत्तात्रे जगादथ तपन्तकः ॥ ५५
स्त्रीषु चपलास्वखिलास्वपि । चिरण्टीष्वपि न ग्राह्यो वेशस्वीष्विव सर्वदा ॥ ५६
दृष्टमाश्चर्यं वच्मि तच्छुणु । बलवर्माभिधानोऽभूदस्यामेव वणिक्पुरि ॥ ५७
भार्याभूत्स च वातायनमतः । भव्यं शीलहरं नम ददथैकं वणिक्सुतम् ॥ ५८
नीय तन्मुखेनैव तत्क्षणम् । अरंस्त मदनाक्रन्ता तेन साकमलक्षिता ॥ ५९
तेन यावरसा रमते तथा । तावत्तत्सङ्गिनी ज्ञात समर्पभृत्यबान्धवैः ॥ ६०
एं तां नाज्ञासीदसतीं पतिः । प्रायेण भार्यादौःशील्यं स्नेहान्धो नेक्षते जनः ॥ ६१
स्तस्य समभूद्रळवर्मणः । तेन चन्स्यामवस्थां स क्रमात्संप्राप्तवान्वणि ॥ ६२
स्मिंश्च तद्भया सा दिने दिने । अगादुपपतेस्तस्य निकटं स्वसखीगृहे ॥ ६३
तिष्ठन्त्यमन्येद्युस्तत्पतमृतः । अगच्छसा च तद्भव । तमापृच्छयशु कामुकम् ॥ ६४
तेन पत्या सा तच्छुचा चिताम् । स्वजनैर्वार्यमाणापि शीलशैः कृतनिश्चया ॥ ६५
धैव स्त्रीचित्तस्य गतिः किल । अभ्यासङ्ग च कुर्वन्ति म्रियन्ते च पतिं विना ॥ ६६
रोक्ते क्रमाद्धरिशिखोऽभ्यधात् । अत्रापि देवदासस्य यवृत्तं तन्न किं श्रुतम् ॥ ६७
साख्यो ग्रामे स ह्यभवत्पूर । दुःशीलेति च तस्यासीन्नाश्नान्वथुन गेहिनी ॥ ६८
बासक्तां विविदुः प्रातिवेशिकाः । एकदा देवदसोऽसौ कार्याद्राजकुलं यथै ॥ ६९
व तस्कालं तद्भार्या तद्वधैषिणी । गृहस्योपरिभूमौ तं निदधे परपूरुषम् ॥ ७०
सुरतं सा देवदासं निजं पतिम् । निशीथे तेन जारेण भुक्तसुप्तमघातयत् ॥ ७१