पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत मरुभूतवनार्डवस यथा।१९०कया। ।
नरवाहनदत्तस्तच्छुद्धय जहास गोमुखादियुतः ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलफलके प्रथमस्तरङ्गः ।


_____


द्वितीयस्तरङ्गः


सद्भावे कथिते मरुभूतिना । आचख्यौ गोमुखो धीमांस्तद्वत्कुसुट्टिकाकथाम् ॥
सिंहाख्यः प्रतिष्ठाने महीपतिः । व्यधायि विधिनान्घथं यः सिंह इव विक्रमे ॥
सुभगा नदीनप्रभवा प्रिया । अलंकारतनुर्दैवी शशिलेखेति चाभवत् ॥
नगरे स्थितं संभूय गोत्रजाः। पञ्चषा गृहमागत्य राजानं पयैवेष्टयन् ॥
|रबाहुः सुबाहुः सुभटतथा । नृपः प्रतापादित्यश्च सर्वेऽप्येते महाबलाः ॥
{ युञ्जनं निराकृत्य स्वमत्रिणम् । राजा विक्रमसिंहोऽसौ युद्धायैषां विनिर्ययौ ॥
संपाते स नृपः सैन्ययोर्घयोः । शौर्यषीद्जारूढः प्रविवेशrइवं स्वयम् ॥
दृष्ट्वा तं दलयन्तं द्विषच्चमूम् । महभटाद्याः पञ्चपि राजन्नोऽभ्यपतन्समम् ॥
मं भूयस्यखिलेऽप्यभिधावति । बलं विक्रमसिंहस्य तदतुल्यमभज्यत ॥
णाख्यस्तं मत्री पार्श्वस्थितोऽब्रवीत् । भग्नमस्मद्वलं तावज्जयो नास्तीह सांप्रतम् ॥
कृतश्चायं बलवद्विग्रहस्वया । तच्छिवायाधुनापीदं मदीयं वचनं कुरु ॥
पादस्मादारुह्य च तुरङ्गमम् । एह्यन्यविषयं यावो जीवजेतास्यरीन्पुनः ॥
रा स्वैरमवतीर्य स वारणात् । हयारूढः समं तेन स्वबळन्निर्ययौ पुनः ॥
गच्छन्नः सन्सहितस्तेन मत्रिणा । राजा विक्रमसिंहोऽसौ क्रमाङज्जयिनीं पुरीम् ॥
काख्यायाः प्रख्यातवसुसंपदः। मत्रिद्वितीयो वसतिं विलासिन्या विवेश सः ॥
गृहायातं दृष्ट्वा सापि व्यचिन्तयत् । पुरुषातिशयः कोऽपि ममायं गृहमागतः ॥
गुणैश्चैष महान्राजेति सूच्यते । तन्मे यथेप्सितं सिध्येदीदृक्चेस्वीकृतो भवेत् ॥
तमुत्थाय स्वागतेनाभिनन्द्य च । चकार महदातिथ्यं राज्ञः कुमुदिकास्य सा ॥
। जगादैनं राजानं सा क्षणान्तरे । धन्याहमद्य सुकृतं प्राक्तनं फलितं मम ॥
मागत्य यदृहं मे पवित्रितम् । तदनेन प्रसादेन क्रीता दसीयमस्मि ते ॥
हस्तिशतं हयानां द्वे तथायुते । मन्दिरं पूर्णरत्नं च तदयन्तमिदं तव ॥
सा कुमुदिका राजानं तमुपाचरत् । स्नानादिनोपचारेण महद्देण समन्त्रिकम् ॥
द्रे साकं तया तत्रार्पितस्वया । राजा विक्रमसिंहोऽसौ खिन्नस्तस्थौ यथासुखम् ॥
णं तस्या याचकेभ्यो ददौ च सः । न च सादर्शयत्तस्य विकारं तुष्यति स्म तु ॥
नुरक्तेयमिति तुष्टं ततो नृपम् । तं सोऽनन्तगुणो मत्री रहोऽवादीसहथितः ॥
देव सद्भावो नास्त्येव कुरुते पुनः । यत्ते कुमुदिका भक्तिं न जाने तत्र कारणम् ॥
अचः श्रुत्वा स राजा निजगाद तम् । मैवं कुमुदिका प्राणान्गपि मुच्छ ति मत्कृते ॥
'षि तदहं प्रत्ययं दर्शयामि ते । इत्युक्त्वा तं स्वसचिवं राज व्याजमिमं व्यधात् ॥
कृत्य ततुं मितपनोऽल्पभोजनंः । चकार मृतमात्मानं निश्चेष्टं लुठिताङ्गकम् ॥
|ष्य शिबिकां निन्ये परिजनेन सः। श्मशानं शोचतानन्तगुणे कुंतकदुःखिते ॥
कात्कुमुदिका वार्यमाणापि बान्धवैः । आगत्य तेनैव समं समारोहचितोपरि ॥