पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ।] पद्मावतीलाम्बकः १७ । ५६१ ७ ७७ ७८ ८० हं निराहारस्थितयोरावयोर्यदि । देधो विवाहसंपत्तिप्रसादं न करिष्यति । ६२ कार्यमावाभ्यां सहैवाग्निप्रवेशनम् । न तु धारें निकारार्थं वृत्त्यर्थं वा शरीरकम् । ६३ नैयम्य देवस्य पुरतस्तस्थतुश्च ते । निराहारे जपध्यानपरे दैत्येन्द्रकन्यके । ६४ | च तयोर्माता पिता च दितिजेश्वरः। तथैवात्र निराहाराणस्तां दुहितृवत्सले । ६५ वयंप्रभा सा तां तन्मातेन्दुमतीं पुनः । सेध्वजमहादेव्यै वक्तुं तत्प्राहिणोद्भुतम् ।। ६६ गत्वा तदाख्यातं स्वस्वामिगृहसंकटम् । रायै तस्यै विवेदाथ राजा मेरुध्वजोऽपि तत् ॥ ६७ दनुरोधातौ जहतुस्तत्र दंपती। आहारं तैौ च तत्पुत्रौ पितृभक्त्यनुरोधिनौ । ६८ ऐोकद्वये राजगृह्योः संकटस्थयोः । मुक्ताफलाध्वजोऽनश्नन्ध्यातवाञ्शरणं शिवम् । ६९ च गते राजपुत्रः प्रातः प्रयुध्य सः । पूर्वं संयतकं मित्रं महाबुद्धिमभाषत । स्वप्नेऽद्य जानेऽहमारूढो वहने निजे । तपोधनमुनिप्रन्ते कामरूपे मनोगतौ । ७१ तमुपगते निर्वेदान्मेरुपार्श्वगम् । गौरीशायतनं दिव्यमतिदूरमितो गतः ।। ७२ श्यमहं कांचिद्दिव्यकन्यां तपःकृशाम् । तानुद्दिश्यामचीन्मां च जटाभूत्पुरुषो हसन् ॥ ७३ Tः कन्यकायास्त्रं पलाय्यैवमिहागतः । इहैषा च द्वितीया ते संप्राप्त पश्य तिष्ठति । ७४ एर्य वचस्तस्य तत्कन्यारूपदर्शने । अतृप्ते एब सहसा प्रबुद्धोऽस्मि निशाक्षये । ७५ अत्रैव गच्छामि प्राप्तुं तां दिव्यकन्यकाम् । प्राप्स्यामि चेन्न तां तत्र प्रवेक्ष्यामि हुताशनम् ।। ७६ गोपनतां हित्वा दैत्यकन्यां मनो मम। रज्यते स्वप्नदृष्टायामस्यां किं क्रियते विधेः । च तत्र यातस्य निश्चितं शुभमस्ति मे । इत्युक्त्वा तत्स सस्मार सुनिदत्तं खवाहनम् झ विमानत्वं प्राप्तं सख्या समं च सः । मनःसंकल्पितस्थानप्रापकं कामरूपकृत् ॥ ७९ जलध्वजः प्रायाद्दिव्यं गौरीशधाम तत् । प्रप्य तञ्च यथा स्वप्ने दृष्टं पश्यजहर्षे सः ।। (ववृते तत्र स सिद्धोदकनामनि । तीर्थे नानादिकं कर्तुं सख्येकपरिचारकः । ८१ काष्यविज्ञातगतं बुद्धे स तत्पिता । राजा. मेरुध्वजो आर्यामुतादिसहितस्तदा । ८२ सकृशो दुःखक्षोभं स्वपुर्गो दधौ । तथा तदैव पातालेऽप्येतत्सर्वमबुध्यत । ८३ ओक्यमाली स गृहीत्वा ते स्वकन्यके । सोपवासः सभार्यादिस्तत्रैवागाकूपान्तिकम् । ८४ यां गतः सोऽद्य नूनं कार्यचित्रं हरम्। तस्तीक्षामहे तावदिहैवैतद्दिनं वयम् । ८५ न स तत्रैव यास्यामो नागतो यदि । ततो यद्भवतीत्येव सर्वे ते निश्चयं व्यधुः॥ ८६ सरे मेघवने तस्मिन्गौर्याश्रमे स्थिता । सापि पद्मावती तस्मिन्दिनेऽबादीनिजाः सखीः ॥ स्वप्नेऽद्य जाने मां सिीश्वरगतां पुमान् । जटाधरोऽब्रवीत्कोऽपि देवागाराद्विनिर्गतः ॥ ८८ समाप्तमासनो भी ते पुत्रि संगमः । इत्येवोक्त्वा गतेऽस्मिन्मे गते निद्रानिशे अपि ।। ८९ तत्र गच्छाम इत्युक्त्वा सा जगाम तत् । मेरुपार्श्वस्थितं पद्मावती गौरीशकेतमम् । ९० उद्धोके स्नान्तं दूरान्मुक्ताफलाध्वजम् । दृष्टा सविस्सया सा तं खसखीरेववीत् ॥ ९१ मे प्रियस्यायं पुमान्पश्यत कीदृशः । आश्चर्यं किं स एव स्यान्नास्येतन्मानुषो ह्ययम् ॥ ९२ वा तं च दृष्ट्वा ताः सख्यस्तामेवमब्रुवन् । न केवलं सुसदृशो देव्ययं प्रेयसस्तव । ९३ द्वयस्योऽयं त्वरकान्तसुहृद्भः किल । तस्य संयतकस्यापि पश्य सादृश्यमश्रुते । ९४

  1. वर्णितं देवि यथाध स्वप्नदर्शनम् । तथा जानीमहे व्यक्तं शापान्मानुषतां गतौ ।। ९५

विहनीतावीश्वरेण स्वयुक्तितः । मानुषागमनं देवभूमघस्यां कुतोऽन्यथा । ९६ खीभिरुक्ता सा पद्मावस्यार्चितेश्वरा । तस्थौ देवान्तिके छन्ना तं जिज्ञासितुमुत्सुका । ९७ आत्वाचितुं देवं तत्र भुक्ताफलध्वजः । आगतः सर्वतो वीक्ष्य महबुद्धिमुकच तम् ॥ ९८ अतनं चित्रमिदं स्वप्ने यदीक्षितम् । लिङ्गान्तर्दश्यगौरीशमूर्ति रत्नमयं मया ।। ९९ चैतान्पश्यामि स्वप्नदृष्टानिहाधुना । प्रदेशान्दिव्यविहगस्फुरद्नप्रभद्रुमान् । १९५ ८७ ७१