पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६ ।]
४८५
शशाङ्कवतीलम्बकः १२ ।

श्रुतधिना स गुप्तं प्रययौ निशि । मृगाङ्कदत्तस्तत्राश्वानारुह्य सचिवैः सह ॥ ३१
लशेषां तां विवेशोज्जयिनीं च सः । गस्वैव संवृत द्वारा तैः स्वल्पैश्च रक्षिभिः ॥ ३२
धिना दत्तैरभिज्ञानैः सुलक्षितम् । ख्यातं पुष्पकरण्डाख्यमहोद्यानान्तरस्थितम् ॥ ३३
अंकृतप्राचीमुखेन शशिना करैः। प्रकाशितं राजसुतस्तं स गौर्याश्रमं ययौ ॥ ३४
रिचर्यादिश्रान्ते सुप्ते सखी जने । सा शशाङ्कवती तत्र वीतनिद्रा व्यचिन्तयत् ॥ ३५
त राजानो राजपुत्रा दिने दिने । वीरास्ते ते च हन्यन्ते समित्युभयसैन्ययोः ॥ ३६
जसुतो देठंया स्वप्ने ह्यम्बिकयानया । आदिष्टः पूर्वभर्ता मे सर्थप्रार्थिताहवः ॥ ३७
यमाच्छिद्य दत्त्व शरपरम्पराम् । सिद्धलक्षेण कामेन नीत्वा तस्मै समर्पितम् ॥ ३८
मन्दपुण्यां मां नैव तस्मै प्रदास्यति । पूर्ववैराच पंच लेखादित्यद्य हि श्रुतम् ॥ ३९
ये च कः स्वग्नदेवतादेशनिश्चयः । प्रियप्राप्तौ च पश्यामि न कांचित्सर्वथा दिशम् ॥ ४०
हितं किंचित्तस्य तातस्य वा रणे । श्रुणोमि तावदमानं हताशं न त्यजामि किम् ॥ ४१
य पुरो गत्वा गौर्याः साशोकपापे । पाशं विरचयामास स्वोत्तरीयेण दुःखिता ॥ ४२
झदत्तोऽपि सवयस्यः प्रविश्य तम् । उद्यानं तरुवद्धाश्वो गौर्यागाराश्रमं ॥ ४३
शुचिवेनाराद्राजपुत्रीं विलोक्य ताम् । मृगाङ्कदत्तो जगदे वैरं विमलबुद्धिना ॥ ४४
पात्र काप्येषा पाशेन बरकन्यका । उद्यता हन्तुमात्मानं तत्का नाम भवेदियम् ॥ ४५
न विलोक्यैतां राजसूनुरुवाच सः । अहो केयं रतिः किंस्विद्वेषिणी किमु निधृतिः ॥ ४६
कान्तिरिन्दोर्वा मन्मथाज्ञथ जङ्गमा । किं वामराङ्गना मैवमासां पाशोद्यमः कथम् ॥ ४७
[ह तिष्ठामः पापान्तरितः क्षणम् । यावज्जानीमहे केयमिति व्यक्तं कथंचन ॥ ४८
| सवयस्योऽत्र यावच्छन्नः स तिष्ठति । सा शशाङ्कवती तावद्विग्ना देवीं व्यजिज्ञपत् ॥ ४९
न्मनि चेद्देवि न स राजसुतः पतिः । देवो मृगाङ्कदत्तो मे निष्पन्नः पूर्वदुष्कृतैः ॥ ५०
देन तद्भयादन्यस्मिन्नपि जन्मनि । स भर्ता गौरि भगवत्यापन्नार्तिहरे मम ॥ ५१
ज्ञप्य देवीं सा राजपुत्री प्रणम्य च । कण्ठे समर्पयामास पाशं बाष्पद्रुलोचना ॥ ५२
च प्रबुध्यैव तदर्शनविह्वलाः । चिन्वन्त्यः सहसा तस्याः सख्योऽन्तिकमुपाययुः ॥ ५३
किमिदमारब्धं सखि धिक्साहसं त्वया । इत्युक्त्वैव च तास्तस्याः पाशं कण्ठादपाहरन् ॥ ५४
तविषण्णा सा यावद्भालात्र तिष्ठति । उद्भूद्भारती तावक़ौरीगर्भगृहान्तरात् ॥ ५५
दं कृथाः पुत्रि शशाङ्कवति नैव तत् । वचो मृषा मे यशस्वप्ने तवोक्तं सुभगे मया ॥ ५६
मृगाङ्कदत्तो हि पूर्वभर्ता तवान्तिके । प्राप्त एव व्रज्ञानेन सह भुङ्क्ष्वाखिलां भुवम् ॥ ५७
सहसा वाणीं सा शशाङ्कवती शनैः । यावद्विलोकयत्यत्र पार्श्व किंचित्ससाध्वसा ॥ ५८
गाङ्कदत्तस्य मत्री विक्रमकेसरी । तामुपागम्य वक्ति स्म दर्शयन्नग्रपाणिना ॥ ५९
यं भवान्या ते समादिष्टमयं हि सः । राजपुत्रः पतिः प्रेमपाशाकृष्टस्तवाग्रतः ॥ ६०
। सा ततस्तिर्यङ्यस्तदृष्टिर्ददर्श तम् । कान्तं तेजस्विनं मध्यवर्तिनं सहचारिणाम् ॥ ६१
रिवृतं चन्द्रमवतीर्णमिवाम्बरात् । रूपोपमानमन्येषाममृतस्यन्दनं दृशोः ॥ ६२
तद्ननेषुपुट्टपक्ष्मचितैरिव । अद्वैः कण्टकितैर्यावदास्ते सा स्तम्भनिश्चला ॥ ६३
गङ्गदूतस्तामुपेत्य त्याजयन्हियम् । स कालोचितमाह स्म गिरा प्रेममधुयुता ॥ ६४
यत्वा निजं देशं राज्यं बन्धैश्च दूरतः । दासोछयह पुनीतो गुणैर्वा नताङ्गि ते ॥ ६५
रण्यबासस्य वसुधाशयनस्य च । फलाहारस्य तीव्रार्कताप संसेवनस्य च ॥ ६६
ऽस्य तन्वङ्गि संप्राप्तं फलमीदृशम् । यदृष्ट नेत्रपोयूषवृष्टिरेषा तनुस्तव ॥ ६७
गेहानुरोधश्च मयि ते हरिणाक्षि तत् । अस्मपुरीपुरंध्रोणां प्रयच्छ नयनोत्सत्रम् ॥ ६८
शाम्यतु श्रेयो भवतूभयपक्षयोः। कृतार्थं जायतां जन्म सह गुओशिषा मम ॥ ६९