पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४ ।]
४७१
शशाङ्कवतीलम्बकः १२ ।

सुन्दरसेन स्तनाकण्यैव तरक्षणम् । ययौ स्वसचिवारब्धकथाव्यग्रेण चेतसा ॥ ५८
श्रावयन्ती तं सा क्रुद्धोवाच तापसी । न शृणोष्याशिषं कस्माद्राजपुत्र ममाप्यहो ॥ ५९
है नाचिता पृथ्व्यां राज्ञो राजसुतस्य वा । एवमेव च दर्पोऽयं यदि ते यौवनादिभिः ॥ ६०
शरवतीं कन्यां हंसद्वीपेश्वरात्मजाम् । जगललामभूतां च भार्यास्त्वेन त्वमाप्स्यसि ॥ ६१
न्ये महेन्द्रादेरपि श्रोष्यसि न ध्रुवम् । मंदावलेपाद्वचनं के वराकास्तु मानुषाः ॥ ६२
क्रवतीं श्रुत्वा तामाहूय सकौतुकः। प्रहः सुन्दरसेनोऽसौ क्षमयामास तापसीम् ॥ ६३
य च भृत्यानां हस्ते विश्रमणाय सः । गृहं विक्रमशक्तेस्तां प्रष्टुकामः स्वमन्त्रिणः ॥ ६४
Iत्वा कृताखेटो प्रत्यागत्य कृताह्निकः । तामानाय्य स पप्रच्छ कुमारो भुक्तभोजनाम् ॥ ६५
युच्यतां कैषा त्वयाद्य परिकीर्तिता । कन्या मन्दारवत्याख्या परं कौतूहलं हि नः ॥ ६६
श्र तापसी सा तमुवाच शृणु वच्भ्यदः । तीर्थादिहेतोः सद्वीपां भ्रमामि पृथिवीमिमाम् ॥ ६७
श्री प्राप्तवत्यस्मि हंसीपं प्रसङ्गतः । तत्र मन्दारदेवस्य राज्ञो दृष्टा मया सुता ॥ ६८
पभोगार्ह दृश्या नपुण्यकर्मभिः। या मन्दारवतीत्याख्यां धत्ते श्रीरिव नान्दनी ॥ ६९
| हारिणीं मूर्तेि दर्शनोद्दीपितस्मरा । धात्रा सुधामयी सृष्टा या चान्येवैन्दवी तनुः ॥ ७०
रूपेण सदृशो नास्त्येवान्यत्र भूतळे । जानेऽनुहरति त्वेको भवांस्तनूपसंपदम् ॥ ७१
' न दृष्टा विफले तेषां नेत्रे च जन्म च। इति श्रुत्वा च तापस्या मुखाद्राजसुतोऽब्रवीत् ॥ ७२
स्तत्तादृशं रूपं पश्यामोऽस्य वयं कथम् । एतत्तद्वचनं श्रुत्वा सापि प्रव्राजिकाभ्यधात् ॥ ७३
चत्रपटे तां च तत्काललिखितां रसात् । वहे वल्गुलिकान्तः कौतुकं यदि दृश्यताम् ॥ ७४
क्तवती तस्मै तुष्टाय नृपसूनवे । कृथा वल्गुलिकातः सा चित्रस्थां तामदर्शयत् ॥ ७५
में सुन्दरसेन स्तां कन्यां चित्रगतमपि । विचित्ररूपामानन्दनिःस्पन्दं प्रविलोकयन् ॥ ७६
चकण्टकचितैरभैरास्ते स्म तत्क्षणम् । कीलितः पुष्पचापस्य बाणैरिव निरन्तरैः ॥ ७७
शृण्वन्नवदन्नपश्यंश्चैव किंचन । तन्मयीभूय चित्रस्थ इव सोऽप्यभवच्चिरम् ॥ ७८
। मन्त्रिणस्तस्य जगदुस्तां तपस्विनीम् । आर्ये सुन्दरसेनं त्वं देवमत्र पढे लिख ॥ ७९
लेख्यविज्ञानं तावदीक्षामहे तव । तच्छुत्वैव लिलेखैतं कुमारं सा क्षणापथे ॥ ८०
तिसदृशं दृष्ट्वा सर्वेऽप्यत्रैवमब्रुवन् ।.नास्यालेख्यविसंवादो भगवत्या मनागिति ॥ ८१
कुमार एवेति चित्रेऽस्मि’जायते हि धीः। तन्मन्दारवतीदेवीरूपं नात्र विसंवदेत् ॥ ८२
वसु सचिवेष्वात्तचित्रपटद्वयः । प्रीतः सुन्द्ररसेनस्तां पूजयामास तापसीम् ॥ ८३
श्य च यथार्ह ताभेकस्थानानिवासिनीम् । विवेशाभ्यन्तरगृहं कान्ताचित्रपटं वहन् ॥ ८४
सुखं किमु कान्त्यास्याः क्षालिताक्षमळः शशी । राज्याभिषेककराशौ स्मरस्यैतावुत स्तनौ ॥ ८५
f रूपजलधेः किमेताखिवलीलताः । नितम्यः किमयं किं वा विलासशयनं रतेः ॥ ८६
चित्रगतां तत्र प्रत्यङ्गं तां विभावयन् । स मन्दारवतीं तस्थौ निपत्य शयनीयके ॥ ८७
चान्वहं तिष्ठन्नाहादिपराङ्मुखः । स्मरज्वरभराक्रान्तः सोऽल्पैरेवाभवद्दिनैः ॥ ८८
हागत्य पितरौ तस्य पप्रच्छतुः सखीन् । शशिप्रभामहासेनौ स्वैरमस्वास्थ्यकरणम् ॥ ८९
स्याश्च ते ताभ्यां तथा सर्वे तदब्रुवन्। यथात्र हेतुतां प्राप्त हंसीपतृपात्मजा ॥ ९०
सुन्दरसेनं तं महासेनो जगाद सः । पुत्र किं गृह्यते स्थाने खल्वभिष्वङ्ग एष ते ॥ ९१
रत्नं हि मन्दारवती योग्या तवैव सा । मित्रं मन्दरदेवश्च परमं तत्पिता मम ॥ ९२
(साध्ये युक्ते च कास्मिन्नर्थे कर्थना । एवं तमुक्त्वा संमन्त्र्य कन्यां तां तस्य याचितुम् ॥ ९३
। मन्दारदेवस्य हंसीपं विसृष्टवान् । दूतं सुरतदेवाख्यं स महासेनभूपतिः ॥ ९४
सुन्दरसेनं तं तापस्या लिखितं तया । हस्ते चित्रपट तस्य रूपोत्कृषीप्रकाशकम् ॥ ९५
हतश्चतुरं गत्वा प्राप्याम्बुधितटे पुरम् । महेन्द्रादित्यनृपतेः शशाङ्कपुरसंज्ञकम् ॥ ९६