पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१ ।]
४३७
शशाङ्कवतीलस्यकः १२ ।

ब्दपदविन्यासविचित्रगतिकौशलम् । सशङ्कयलनयनं पश्यन्तं पृष्ठतो मुहुः॥ १६
स नूनं चैौरो मे मुष्णात्येकचरः पुरीम् । इति मत्वैव निकटं स तस्योपयय नृपः ॥ १७
स चौरो दृष्ट्वा तं नृपं कोऽसीत्यभाषत । चौरोऽहमिति राजा तं चौरं प्रत्यब्रवीत्स तम् ॥ १८
१ चैौरोऽभ्यधाङ्गुष्व तर्हि तुल्योऽसि मे सुहृत् । तदेहि मह्हं तावन्मित्राचारं करोमि ते ॥ १९
त्वा स तथेत्युक्त्वा तेनैव सह भूपतिः । ययौ वनान्तर्धरणीतान्तर्वर्ति तद्रुहम् ॥ २०
भोगशोभाढ्यं भास्वदीपप्रकाशितम् । नवीनमिव पातालं बलिराजानधिष्ठितम् ॥ २१
प्रविष्टे तस्मिश्च कृतासनपरिग्रहे । राज्ञि सोऽभ्यन्तरगृहं प्रविवेशाथ तस्करः ॥ २२
शं च तमेवैका दासी तत्रावदनृपम् । महाभाग प्रविष्टस्त्वमिह मृत्युमुखे कथम् ॥ २३
‘रो ह्यसौ पापं निर्गत्यातः करिष्यति । ध्रुवं विश्वासघातीति तदितस्वरितं व्रज ॥ २४
ः स तया राजा निर्णायैव ततो ख़तम्। गत्वा स्वराजधानीं च निशि सैन्यान्यसजयत् ॥ २५
सैन्यश्चागत्य दस्योस्तस्य रुरोध तत् । भूगृहद्वारविवरं रसन्तूर्याकुलैर्बलैः ॥ २६
रुद्धे गृहे वृत्तं प्रतिभेदमवेत्य सः । मरणे निश्चितश्चौरः शरो युद्धाय निर्ययौ ॥ २७
शश्च रणे चक्रे पराक्रमममानुषम् । कश्चकर्त करिणां जङ्गश्चिच्छेद वाजिनाम् ॥ २८
| च शिरांस्येको भटानां खङ्गचर्मभृत् । ततस्तं क्षपितानीकमभ्यधावत्स्वयं नृपः ॥ २९
स्य खङ्ग विद्यानो राजा करणयुक्तितः । हस्ताज्जहार निवंशमथ तां क्षुरिकामपि ॥ ३०
ने मुक्तशस्त्रोऽथ बाहुयुद्धेन तं नृपः। चौरं निहत्य धरणौ सजीवग्राहमग्रहीत् ॥ ३१
य तं च संयम्य सधनं नगरीं निजाम् । प्रातश्चाज्ञापयत्तस्य शलारोपणनिग्रहम् ॥ ३२
मानं च तं वध्यभूमिं चौरं सडिण्डिमम् । इदर्श सा रत्नवती वणिकन्यात्र हथैत् ॥ ३३

  1. धूलिलिप्ताङ्गमष्येतं मारमोहिता । दृश्चैव गत्वा पितरं रत्नदन्तमुवाच सा ॥ ३४

स नीयते योऽयमेष भर्ता वृतो मया । तछुपाद्रक्ष तातैनं न चेदेनमनु श्रिये ॥ ३५
त्वा तां पितावादीत्किमिदं पुत्रि भाषसे । ये त्वं नेच्छसि भूपालमपि भर्जुनभीप्सतः ॥ ३६
पं तस्करमिमं वाञ्छस्यापद्गतं कथम् । इत्यादि पित्रा प्रोक्तापि निश्चयान्न चचाले सा ॥ ३७
स तत्पिता गत्वा तस्य चौरस्य सत्वरम् । सर्वस्वेनापि राजानं वधान्मोक्षमयाचत ॥ ३८
तु तं न तत्याज हेमकोटिशतैरपि । स्वशरीरपणानीतं चौरं सर्वापहारिणम् ॥ ३९
पितर्युपायाते विमुखे सा वणिक्सुता । अनुमठं कृतनना वार्यमाणापि बन्धुभिः ॥ ४०
ह्य शिबिकां तस्य स्योर्वध्यभुवं ययै। अन्वीयमाना रुदता पित्रा मात्रा जनेन च ॥ ४१
न वधकैः सोऽत्र चौरः शूलऽधिरोपितः । तां ददर्श गलत्प्राणस्तथा सज्ञातिमागताम् ॥ ४२
च्छुत्वा च वृत्तान्तमञ्च मुक्वा क्षणं ततः । हसन्स चौरः किमपि प्राणाञ्शलातो जहौ ॥ ४३
ऽवतारितं शलात्सा तच्चौरकलेवरम् । आदाय चारुरोहात्र चितां साध्वी वणिक्सुता ॥ ४४
ण च श्मशानेऽत्र भैरवः कृतसंनिधिः । अदृश्यो भगवानेवं तमुवचन्तरिक्षतः ॥ ४५
न्स्वयंवरपतावेवं भक्त्या तवानया । तुष्टोऽस्मि तद्वरं मत्तः प्रार्थयस्व पतिव्रते ॥ ४६
वैव वरं देवादेवं वने प्रणम्य सा । नाथ पुत्रशतं भूयादपुत्रस्यापि मत्पितुः ॥ ४७
नन्यसुतो नैष प्राणाजह्यान्मया विना । इति प्रोक्तवतीमेनां साध्वीं देवोऽब्रवीत्पुनः ॥ ४८
पुत्रशतं तेऽस्तु वरमन्यं वृणीष्व च । त्वादृशी दृढसर्वा हि नैतावन्मात्रमर्हति ॥ ४९
झण्यथ सावादीत्प्रसन्नो मयि चेत्प्रभुः । तज्जीवत्वेष भर्ता मे धार्मिकश्च सदस्त्विति ॥ ५०
स्त्विक्षतो जीवभुत्तिष्ठत्वेष ते पतिः । धार्मिकश्वस्तु राजास्य बीरकेतुश्च तुष्यतु ॥ ५१
क्तवत्यनालक्ष्यभूत शर्वे नभःस्थिते । उत्तस्थावक्षताङ्गोऽत्र चौरो जीवंस्तदैव सः ॥ ५२
विस्मितहृष्टः सन्रत्नदत्तः सुतां वणिक् । आदाय तां रत्नवतीं चौरं जामातरं च तम् ॥ ५३



‘या त्वं पूर्वं गुणैर्युक्तान्वरान्पन्नशरोपमान्। नैषीः साय कथं चौरपतिं निन्दितमिच्छसि ॥'
इति पुस्तकान्तरपाठः .