पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीर्थमभुजनः प्राणांस्त्यक्तुमियेष च । बुवा च सोऽन्नदतास्य वणिग
जगाद किं ब्रह्मन्वितहेतोर्मुमूर्षसि । अकालमेघवद्वत्तमकृस्मदेति यारि
पुक्तेऽपि तेनासौ न जहौ मरणग्रहम्। प्राणेभ्योऽप्यर्थमात्रा हि कृपणर
मृतये तीर्थं गच्छतोऽस्य द्विजन्मनः। स्वयं प्रसेनजिद्राजा तद्वद्वान्तिव
छ चैनं किं किंचिदस्ति तत्रोपलक्षणम् । यत्र भूमौ निखातास्ते दीनारा
चा स द्विजोऽवादीद स्ति क्षुद्रोऽत्र पादपः । अटव्यां देव तन्मूले निख
क्रण्यब्रवीद्राजा दस्यम्यन्विष्य तत्तव । धनं स्वकोषादथवा मा त्याचें
भूत्वा मरणोद्योगान्निवार्यं विनिधाय च । द्विजं तं वणिजो हस्ते स राजा
देश्य प्रतीहारं शिरोर्तिव्यपदेशतः । वैद्यानानायन्सर्वान्दत्त्वा पटहघोष
स्ते कियन्तोऽत्र कस्यादः किं त्वमौषधम्। इत्युपानीय पप्रच्छ तानेवै
तस्मै तदैकैकः सर्वमूचुर्महीपतेः। एकोऽथ वैद्यस्तन्मध्यात्क्रमपृष्टोऽब्रव
ो मातृदत्तस्य देव नागबला मया । अस्वस्थस्योपदिष्टाद्य द्वितीयं दिनमै
चा स तमाहूय राज वणिजमभ्यधात् । ननु नागबला केन तवानीतो
हर्मकरेणेति तेनोक्ते वणिजा तद । क्षिप्रमानाय्य तं राजा स कर्मकरम
नागबलाहेतोः खनता शखिनस्तलम् । दीनारजातं यल्लब्धं ब्रह्मास्वं तत
को भूभृता भीतः प्रतिपयैव तक्षणम् । स ताननीय दीनारांस्तत्र कर्मठ
युपोषितायास्मै द्विजायाहूय तान्ददौ । दीनारन्हरितप्राप्तान्प्राणानिव
स लब्धवान्बुद्ध्या नीतं मूलतलातरोः। द्विजार्थं भूपतिर्जानन्नोषधिं तां
सर्वदा बुद्धेः प्राधान्यं जितपैौरुषम् । ईदृशेषु च कार्येषु किं विध्यास्प
tश्वर यथा कलिङ्गसेनाया दोषो ज्ञायेत
कुर्वीथास्त्वमपि प्रज्ञया तथा ।
चैतद्यथा तस्यां लुभ्यन्तीह सुरासुराः। तथा च दिवि कस्यापि निशि
ऽथ दोषे तस्याश्च भवेदकुशलं न नः । नोपयच्छेत तां राजा न चाधर्म
रधियः श्रुत्वा सर्वं यौगन्धरायणात् । योगेश्वरस्तं संतुष्य जगाद ब्रह्म
या सदृशो नीतावन्यो देवाद्वहस्पतेः। अयं त्वमृतसेकोऽस्य त्वन्मत्रो
कलिङ्गरसेनाया जिज्ञासिष्ये गतिं सदा । बुद्धचा शक्त्यापि चेत्युक्त्वा
लं सा च हर्यादौ पर्यटन्तं स्वह`गा। कलिङ्गसेना वत्सेशं दृष्ट्वा दृश्च।
Iः स्मरसंतप्त मृणालाङ्गदहरिणी । सा श्रीखण्डाङ्गरागा च न लेभे ।
'तरे स तां पूर्वं दृष्ट्वा विद्याधराधिपः । तस्थौ मदनवेगाख्यो गाढानङ्गछ