पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
। ]
१४५
मदनमद्युकालम्बकः ६ ।

सुनिं तं च संविभेजे स नापितम् । भक्तो ममायमित्यथैधूतैर्भूज्या बँतेश्वराः ॥ १८९
समं तस्थौ कदलीगर्भयैव सः । राजा स्वदेवीविमुखो दृढवर्मा सुनिर्युतः ॥ १९०
विधान्विदधते सुबहून्सपल्यो दोषान्सृषप्यनवमाङ्गि कलिङ्गसेने ।
कन्यका च चिरभाविविवाहठना वाञ्छन्त्यचिन्त्यगतयश्च सुरा अपि त्वाम् ॥ १९१
तत्सवेतः सांप्रतमात्मना त्वमात्मानमेकं जगदेकरत्नम् ।
वत्सेश्वरैकार्पितमत्र रक्षेवैरं तवायं हि निजः प्रकर्षः ॥ १९२
अहं हि नेष्यामि सखि त्वदन्तिकं स्थिताधुना त्वं पतिमन्दिरे यतेः ।
सखीपतेः सद्म न यान्ति सित्स्त्रयः सुगात्रि भर्नद्य निवारितास्मि च ॥ १९३
न च गुप्तमिहागमः क्षमो मे त्वदतिस्नेहवशात्स दिव्यदृष्टिः।
तदवैति हि मत्पतिः कथंचित्तमनुज्ञाप्य किलागताहमद्य ॥ १९४
इह नास्त्यधुना हि मामकीनं सखि कार्यं तव यामि तद्द्दय ।
यदि मामनुमंस्यते च भर्ता तदिहैष्यामि पुनर्विलय लज्जाम् ॥ १९५
थं सबाष्पमभिधाय कलिङ्गसेनां तामश्रुधौतवदनां मनुजेन्द्रपुत्रीम् ।
श्वस्य चाहि विगलत्यसुरेन्द्रपुत्री सोमप्रभा स्वभवनं नभसा जगाम ॥ १९६

क्इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमज्जुकालम्बके षष्ठस्तरङ्गः।


_____



सप्तमतरङः


प्रभां यातां स्मरन्ती तां प्रियां सखीम् । कलिङ्ग सेना संत्यक्तनिजदेशस्वबान्धवा ॥ १
बतवत्सेशपाणिग्रहमहोत्सव । नरेन्द्रकन्या कौशाम्ब्यां मृगीवासीद्वनच्युता ॥ २
नावीवाहविलस्बनविचक्षणान् । गणकान्प्रति सासूय इव वत्सेश्वरोऽपि च ॥ ३
विमनास्तस्मिन्दिने चेतो विनोदयन् । देव्या वासवदत्ताया निवासभवनं ययौ ॥ ४
i पतिं देवी निर्विकारा विशेषतः। उपाचरस्खोपचारैः प्राङत्रिवरशिक्षिता ॥ ५
नावृत्तान्ते ख्यातेऽप्यविकृता कथम् । देवीयमिति स ध्यात्वा राज्ञा जिज्ञासुराह ताम् ॥ ६
त्वया ज्ञातं स्वयंवरकृते मम । कलिङ्गसेनानामैषा राजपुत्री यदागता ॥ ७
विभिन्नेन मुखरागेण साब्रवीत् । ज्ञातं संयातिहर्षों में लक्ष्मीः सा ह्यागतेह नः ॥ ८
महाराजे तत्प्रट्या तत्पितर्यपि। कलिङ्गदत्ते पृथ्वी ते सुतरां वर्तते वशे ॥ ९
बद्भूियैव सुखिता त्वसुखेन च । आर्यपुत्र तवैतच विदितं प्रागपि स्थितम् ॥ १०
मस्मि किं यस्या मम भर्ता त्वमीदृशः । यं राजकन्या वाञ्छन्ति वाञ्छयमाना नृपान्तरैः ॥ ११
श्वरः प्रोक्तो देव्या वासवदत्तया । यौगन्धरायणप्रत्तशिक्षयान्तस्तुतोष सः ॥ १२
सहसेव्य पानं तद्वासके निशि । तस्यां सुष्वाप मध्ये च प्रबुद्धः समचिन्तयत् ॥ १३
हानुभावेत्थं देवी मामनुवर्तते । कलिङ्गसेनामपि यरसपत्नीमनुमन्यते ॥ १४
शक्नुयादेतां सोढं सैषा तपस्विनी । पद्मावतीविवाहेऽपि या दैवान्न जह वसून् ॥ १५
दनिष्टं स्यात्सर्वनाशस्ततो भवेत् । एतदालम्बनाः पुत्रश्वशुर्यश्वशुराश्च मे ॥ १६
च राज्यं च किमभ्यधिकमुच्यते । अतः कळिङ्गसेनैषा परिणेया कथं मया ॥ १७
प्य वत्सेशो निशान्ते निर्गतस्ततः। अपराहे ययौ देव्याः पद्मावत्याः स मन्दिरम् ॥ १८
गतं दत्तशिक्षा वासवदत्तया । तथैवोपाचरत्तद्वत्पृष्टावोचत्तथैव च ॥ १९
घुस्त्योर्देव्योरेकं चित्तं वचश्च तत् । यौगन्धरायणायासौ शशंस विमृशकृपः ॥ २०
वीक्ष्य राजानं विचारपतितं शनैः । काळवेदी जगादैवं सी यौगन्धरायणः ॥ २१
नैतदेतावदभिप्रायोऽत्र दारुणः । देवीभ्यां जीवितत्यागदाढ्यदुक्तं हि तत्तथा ॥ २२