पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
आनन्दभट्टोपाध्यायकृतमीशावास्यभाष्यम् ।

ॐ दर्शपूर्णमासाद्यश्वमेधान्तं कर्मकाण्डे समाप्तमथैदानी,ज्ञानकाण्डं प्रस्तूयते-ईशा बास्यमिति । ईशा वास्यमित्यादीनां मन्त्रीमपि यथाकथंचन कर्मसु विनियोगः किं न स्यादिति केनचित्पृष्ट झे पुरुषं ब्रह्माणं दक्षिणतः पौरुषेण नारायणेनाभिष्टौति सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपादित्यनेन षोडशचँनेत्यादि । तत ईशा वास्यमित्यादिमन्त्राणां कर्मसु प्रमाणतोऽविनियोगात् । यागकल्पनावं तु विशेषं परिहृयैव यागकल्पना सा भवाति नेतरति भीमगवच्छंकराचार्योय विरोधादेवाविनियोगस्तेषां मन्त्राणां कर्मणीति प्रतिपादयतिईशा वास्यमित्यादयो मन्त्राः कर्मस्वविनियुक्तास्तेामकर्मशेषस्याऽऽत्मनो याथात्म्यप्रकाशकत्वादिति । तमेवं सविस्तर प्रतिपादयति-याथा- त्म्यमात्मनः शुद्धत्वापापविछत्वाशरीरत्वादि वक्ष्यमाणं कर्मणा विरुध्यत इत्यतो युक्तस्तेषां कर्मस्वविनियोगः । न चैवंलक्षणत्वं याथात्म्यमुत्पाद्यं संस्कार्यं कर्तृत्वं भोक्तृत्वं येन कर्मशेषता स्यात् । सर्वासामुपनिषदामात्मयाथात्म्यनिरूपणेनैवोपयोगाद्गीतानां मोक्षधर्माणां चैतत्परत्वात् ।तस्मादात्मनोऽपृथक्त्वाकर्तृत्वादि शुक्लत्वादि नोपादाय तस्य लोकबुद्धिसिद्धानि कर्माणि विहितानि । यो हि द्रुष्ठेन कर्मफलेन ब्रह्मवर्चसा वाऽदृष्टेन वद्ष्स्वर्गादिना वाऽनुमीयते तत्र च द्विजातिवं लक्षणाद्यधि- कारधर्मवानित्यात्मानं मन्यते सोऽधिक्रियते कर्मस्वित्याधिकारविदो वन्दति । तस्मादेते मश्रा यात्मनो याथात्म्यप्रकाशनेनाऽऽत्मविषयाः स्वात्मविकाराज्ञानं निवर्तयन्तः शोकमोहादिसंसारावच्छित्तिसाधनमा- मैकत्वादिविज्ञानमुत्पादयन्ति । एवमुक्तविषयसंबन्धप्रयोजनान्मन्त्रा- संक्षेपतो व्याख्यास्यामः । अस्य कृत्स्नस्याध्यायस्य वृध्यङ्ङाथर्वण ऋषिः । आत्मा देवता प्रतिमन्त्रं चेशावास्यं कुर्वन्नेवासुर्यानामेति तिस्राऽनुष्टुम आत्मदेवत्या द्ध्यङङाथर्वण ऋषिः । अत्र च कंचन पुत्रं शिष्यं वा गर्भाधानादिभिः संस्कारैः संस्कृतशरीरमधीतवेदमुत्पादितपुत्रमिह जन्मनि जन्मान्तरे वा यथाशक्त्यनुष्ठितयज्ञादिना क्षपितकल्मषं नित्यानित्यवस्तुविवेकवन्तं दैववशात्कथंचिदिहामुत्रार्थफलभोगविरागयुक्तं शमदमादिसंपन्नं मुमुक्षु शिक्षयति । स्वयमाचार्यस्वरूपा सती श्रुतिराह-ईशावास्यमिति । ईश ऐश्वर्येऽस्य क्किबिन्तं तृतीयान्तं रूप मीशे-