पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
रामचन्द्रपण्डितकृता-- ।

बुद्ध आत्माऽस्मिन्संदेहे गहने प्रविष्टः । स विश्वकृत्स हि सर्वस्य कर्तेति भुतेर्बह्मविद्रहौव भवतीति भावः ॥ ८॥ अत्रायं संग्राहकः श्लोकः-

यो ज्ञातवाञ्शुद्धमपापविद्धं देहयातीतमतिप्रकाशम् ।।
कविः स धीमान्सकलः स्वयंभूर्यधायथास्वै बहुकालमर्थान् ॥ १ ॥॥

ईशावास्यस्य विवृतौ कृतायां रामशर्मणा ।।
   संपूर्ण श्च्चाष्ठ्मो मन्त्रः प्रीयतां तेन राघवः ॥ २ ॥

उपक्रान्तमात्मतत्त्वमुपसंहृत्य यस्तूक्ततत्त्वानभिज्ञ ईषणात्यागामावेनसैन्यासे च नाधिकारी संसारे च नात्यन्तं सक्तस्तं प्रति चित्तैकाइयार्थमुपासनासमुच्चयं कथयिष्यन्प्रत्येकमुपासना फलकथनव्याजेन निन्दति । अथवोक्तात्मज्ञानस्याखिलश्रेष्ठत्वं तद्यतिरिक्तानां संसरणहेतुत्वप्रदर्शनेनद्रढयति–अन्धं तम इति। ये नरा असंभूतिं सम्यग्मवनं भूतिरुत्पत्तिर्यस्य कार्यस्य तद्भिन्नां कारणरूपामव्याकृताख्यां प्रकृतिमुपासते चिन्तयन्तितेऽन्धं तमोऽदर्शनात्मिकां प्रकृतिं प्रविशन्ति प्रकर्षण विशन्ति पौराणिकोक्तं प्रकृतिलयं प्राप्नुवन्ति । तं यथा यथोपासते तदेव भवतीति श्रुतेः । र उ । ये तु संभूत्या प्रकृतिकार्ये हिरण्यगर्माख्ये रता आसक्तास्तदुपासका इत्यर्थः । ते ततः प्रकृतिलयाद्भूय इवाधिकमिव स्वरूपाज्ञानेन संसरणहेतुत्वात्तमोऽणिमादिसिद्धिसमुदाय प्रविशन्ति प्राप्नुवन्ति ॥ ९॥अत्रार्थ संग्राहकः श्लोकः-

अव्याकृतं हेतुमुपासते ये संप्राप्नुवन्ति प्रकृतौ लयं ते ।
प्रजापतिं कार्यमुपासते ये ते प्राप्नुवन्ति ह्यणिमादिसिद्धीः ॥ १ ॥
    ईशावास्यस्य विवृतौ कृताया रामशर्मणा।
    संपूर्णो नवमो मन्त्रः प्रीयतां तेन राघवः ॥ २ ॥

व्याकृताव्याकृतोपासनयोभिन्नफलत्वे श्रुतिरार्यवचः प्रमाणयतिअन्यदेवेति ।संभवात्संभूतिरूपकार्यप्रजापत्युपासनादन्यदेव भिन्नमेवाणिमादिसिद्धिरूपं फलं तत्वज्ञा आहुर्वदन्ति तथाऽसं मवादस भूतिरूपकारव्याकृताख्यप्रकृत्युपासनादन्यत्प्रकृतिलयाख्यं फलमाहुः कथयन्त्युपश्योपासनयोरभेदविवक्षया संभवादसंभवादित्युक्तं ये ज्ञानिनो नोऽस्मभ्यं भाग्यमतेऽन्वर्थसंज्ञाविज्ञानाभावात्संप्रदानत्वम् । अस्मान्धा । अकभितं चेति व्यापरद्वयार्थत्वाद्वा द्विकर्मत्वं तदुपासनाद्वयतत्त्वं विचचक्षिरे व्याख्यात्वन्तस्तेषां धीराणां वाक्यमिति शेषः । अथवा प्रसिद्ध