पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

Iśänsivugurudevàpadahati आचम्य त्रिरपस्त्रिवेदपुरुषाः प्रीणन्ति निर्माष्टि यद् द्विः साथर्वषडङ्गयज्ञपुरुषाः प्रीतास्युरप्यञ्नयः ॥ The prayers at the three junctures of the day should be with Mantras. The sun is to be worshipped in all the three junctures contemplating his power Sāvitri in different forms. This prowess of the sun assumes divergent forms at morning, noon and evening. Hence three separate forms to be meditated upon are given as follows to be worshipped depending upon the time.

हंसारूढां स्वतेजोगणमणिवसनालेपनामब्जनेत्रां

वेदास्यामक्षमालां स्रुवमथ कलशं दण्डमप्यादधानाम् । ध्यायेद् दोभिश्चतुभिस्त्रिभुवनजननीं पूर्वसन्ध्यां तु वन्द्यां सावित्रीमृक्सवित्रीमभिनववयसं मण्डले चण्डरश्मेः ॥ ताार्क्ष्यारूढाम्बुजाक्षी शत मखमणिभा शङ्खचक्रे दधाना ___ दोभिर्युक्तां चतुर्भिस्थितिरिह जगतां या यजूष्युद्गिरन्ती। व्यालोलानेकहाराद्युतिरुचिरुचिरा वैष्णवी मध्यमेऽह्नः .

सावित्री . ध्येयरूपा विलसति सवितुर्मण्डले धीतवस्त्रा॥
पञ्चास्यां षिङ्गविद्युत्ततिरुचिरजटामण्डलां चन्द्रमौलिं ___ रङ्गद्भूषाभुजङ्गोत्फणफणिकिरणोद्भासिभस्माङ्गरागाम् । 

ध्यायेत खट्वाङ्गशूलाभयवरदकरां व्याघ्रचर्माम्बराढ्यां। ___ सावित्री सत्रिनेत्रां परिणतवयसं सामसूतिं दिनान्ते ।। Presenting libations of water to the manes of the departed ancestors is an obligatory ceremony. Similarly libation of water should be offered to the ten quarters of the earth, namely the eight quarters plus sky and ground. The regents of the quarters also should be propitiated. It is ordained, that such performances are capable of removing all kinds of sins. While offering libations the lords of the respective quarters should be meditated upon and eulogised using Mantras. Agneyasnāna, the purification of the limbs by smearing ashes over the body also is ordained after taking bath in water. Ashes from the wildfire or burnt cowdung may be used for this. Those who are afflicted with diseases are prohibited from bathing in water. They have to purify themselves by smearing ashes which would be beneficial to their health. स्नानं प्राग्. वारुणं कृत्वा पश्चादाग्नेयमाचरेत् । एवं सकृत् तथाशक्त्या स्नातोऽम्भसि विचक्षणः॥