पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

Kriyāpāda 71 creation, sustenance and destruction Though Siva himself is with- out an attribute he assumes these powers for sake of the universe. Thus he possesses the qualities of Icchā, Jñāna and Kriyā शिवस्य शक्ति: परमार्थं सूक्ष्मा चितिः स्वतन्त्राखिलसिद्धिहेतुः । प्रमेव दीपात् तु शिवादभिन्ना जगद्भवोन्मीलनबोधदक्षा ॥ तत्त्वेन सा चेश्वरसंज्ञितेन युक्ता चतुर्भिभुवनैः समग्रा | इच्छाक्रियाज्ञानमयी त्रिभेदा भिन्ना पुनः षोडशधा च शक्तिः || Vicāra is the deliberation over the twenty six ways of the world. These ways are dependent on the actions of Purusa. षड्विंशतिर्यो भुवनादृृव भेदो विद्यासविद्यश्वरतत्वयुक्तः । तस्यापि पश्वादिपुरोदितानां मीमांसनं चात्र विचारमाहुः ॥ Kriyācaryā deals with Nitya, Naimittika and Kāmya types of religious rites. क्रियेति च स्यादिह कृत्यचक्रं दीक्षादिसंस्कारविशेषयुक्त्या । नित्यनैमित्तिककाम्यकर्मवर्याह्वयं तद्युगलं पदार्थः ॥ स The section is concluded with a statement that these six categories are the essence of Saivatantra and that properly pursued they would yield results as in the case of a celestial tree. In this virtuous action is of paramount importance. (3) The section deals with the daily rites of a religious- minded man. Bathing in the morning, smearing of ashes, per- formance of morning, noon and evening prayers, and offering the libations of water to the manes form the daily routine. The daily routine starts with the clearing of the bowels, washing the face, cleaning the teeth and taking the morning bath. For bathing a river is always preferred. Recitation of Aghamarşana hymn will wash away the sin as the salt melts in water. यथा जलौघे लवणस्य सञ्चयः प्रयाति सद्यो विलयं महानपि । तथा महानप्यघमर्षणोऽम्हसां चयो विनाशं व्रजतीति निश्चितम् ॥ At the time of bath Acamana or sipping water is considered auspicious. This must precede the prayers. The sanctitity of this is explained as follows: हृत्कण्ठास्यगताः पुनन्ति विधिनैवापो द्विजातीन् क्रमात् । त्रिः पीता वृषलस्त्रियावपि तथा कुण्डानुलोमादिकान् ।