पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१०५ ईशानशिवगुरुदेवपद्धतौ [सामान्यपादः ततः स्विष्टकृतं कुर्यादाधेनुवरदानतः । अथाग्नेः पुरतो दर्भानास्तीर्य हुतशेषितम् ॥ ५२ ॥ नमो रुद्राय वास्तोप्पत इत्यादिना निक्षिपेत् ।

अनेनैव तु मन्त्रेण स्थाली सङ्क्षाल्य तज्जलम् ॥ ५३ ॥ 

. पात्रे प्रक्षिप्य कस्मिंश्चिच्छेषाज्यं शेषमम्बु च । एकीकृत्य तु मन्त्रेण शाखयोदुम्बरस्य वा ॥ ५४ ॥

पालाशशाखया वाथ दर्भमुष्ट्याथवा पुनः ।
प्रासादभवनादौ तत् सर्वत्र त्रिः प्रदक्षिणम् ॥ ५५ ॥
पर्युक्षन्नथ पर्येति ततः संपूज्य वै द्विजान् । 

त्वं विप्रस्त्वं कविरिति मन्त्रेणानेन भोजयेत् ॥ ५६ ॥ आशिषो वाचयित्वा तु शिवं वास्त्विति वाचयेत् ॥ ५७ ।। .

, वास्तुहोमाधिकारः।

प्रासादं भवनं प्रपादिकमथो यद्वापि यागालयं कृत्वा तक्षकरात् प्रगृह्य तु ततः सूत्रत्रयावेष्टितान् । कौश्या चापि च मालया तु परितः संवेष्टय धान्याक्षतैः सर्वत्र प्रविकीर्य पूर्णकलशं दीपं च मध्ये न्यसेत् ॥ ५८ ॥

ततः कृणुष्वादिकमत्र सूक्तं त्वर्धर्चशोऽन्ते तु दहाशंसाद्यम् ।
ऋचोऽर्घमायोज्य जपेदशेषं रक्षोध्नमेवं तु जपादिषु स्यात् ॥ ५९ ।। 

कृत्वा पुनः स्थण्डिलमग्निभागे तत्रामिमाधाय यथाविधानम् ।

हुत्वा पुरैवाभिमुखं जुहोतु रक्षोहणं वाजिनमित्युभाभ्याम् ॥ ६० ॥
पुनः कृणुष्वादिभिरत्र मन्त्रैराज्येन हुत्वा तु यथाक्रमेण ।
तद्वद् विभिन्नैरथ पञ्चभिश्च वेदादिमन्त्रैर्जुहुयाच्चतुर्भिः ॥६१ ॥

इषे त्वेत्यादिना तद्वदग्निमीले तु चादिना ।

अग्नआयाहिपूर्वेण शन्नोदेवीरथादिना ॥ ६२ ॥
ततस्तु पञ्चदुर्गाभिर्वेदोक्ताभिर्जुहोति च । .
जातवेदस इत्याद्या ऋग् दुर्गा प्रथमा भवेत् ॥ ६३ ॥