पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पूर्वार्धे एकादशः पटलः । पूर्वाधासु दिशासु बाखवृतिगा एकैककोष्ठस्थिता द्वात्रिंशत् पृथगीशपूर्वकसुराः पूज्याः पुरोवत् क्रमात् । बाह्येऽन्याः पददर्जितास्तु चरकी चैशे विदार्यानले कोण रक्षसि पूतनाथ पवनस्याशागता राक्षसी ॥ ४१ ॥ शर्वस्कन्दादिचत्वारः पदवर्जं बहिः स्थिताः । प्राग्याम्यवारुणाशासु कौबेर्यां च क्रमाद् यजेत् ॥ ४२ ॥ अनयोर्मार्गयोरेकमाश्रित्यावाद्य वास्तुपम् । तदनपदगाश्चापि देवताः क्रमशोऽर्चयेत् ॥ १३ ॥ वास्तुविन्यासपूजाधिकारः। 1 एवं समाराध्य तु वास्तुदेवान् द्विजातयश्चेदथ वास्तुहोमन् । कुर्युर्यथा वास्तुपतिः प्रशाम्येद् यथैव बोधायनदृष्टमार्गात् ॥ ४४ ॥ नवं गृहांद्यं प्रविविक्षुरग्रे तत् साध्वलङ्कृत्य तोरणाद्यैः प्रकल्प्य कर्तुः शयनप्रदेशं तारेण संशोध्य गणेशमिष्ट्वा ॥ ४५ ।। तद्वास्तुमध्यं च विधाय तस्मात् पूर्वोत्तरस्यां दिशि गोमयेन । गोचर्ममात्रं चतुरश्रबिम्बं त्वालिप्य चोल्लेखनकादि कृत्वा ॥ ४६॥ • तस्मिन् स्वगृह्योक्त विधानतोऽभिमाधाय तत्राभिमुखं विधाय । गोक्षीरसिद्धं चरुमाज्यसिक्तं मन्त्रैर्यथावत् क्रमशो जुहोति ॥ ४७ ॥ वास्तोष्पते प्रतिजानी यस्मानित्यादिमुक्त्वा तु पुरोनुवाक्याम् । वास्तोष्पते शं मया संसदा तेत्याद्यां तु याज्यां जुहुयादुदीर्य |॥ ४८ ॥ वास्तोष्पते ध्रुवा स्थूणां सत्त्वमित्यादिमन्त्रतः । गृह्यं भयं यदित्याद्यमक्षिस्पन्देति चादिना ॥ ४९ ॥ दुःस्वप्ने पापस्वप्ने च यत् स्वप्नाशनआदिना । वास्तोष्पते प्रतरणो न एधीत्यादिनापि च ॥ ५० ॥ अमीवहा वास्तोष्पतेत्यादिना च जुहोति वै । एमिस्तु वैदिकैर्मन्त्रैर्हुत्वाज्येन स्रुवेण तु ॥ ५१ ॥ वास्तुहोसाधिकार: ]