पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वास्तुविन्यासपूजाधिकार: ] पूर्वार्धे एकादशः पटलः । मारुतो नागमुख्यौ च भल्लाटश्च निशाकरः । अर्गलश्च दितिस्तद्वददितिश्चोत्तरस्थिताः ॥ १८ ॥ ईशानस्य शिरो निवेशितमभूद् वास्तोपतेर्मारुते वह्नौ चापि करद्वयं पदयुगं नक्तश्चरे स्थापितम् | पर्जन्यो नयने दितिश्च वदने स्यादापवत्सो गले कर्णौ चाप्यदितिस्तथार्गलयुतावंसौ जयन्ताश्रितौ ॥ १९ ॥ शक्रश्चाथ निशाकरश्च भुजयोः पृष्ठे तु रुद्रः स्थितः सावित्रः सविता च रोगसहिताः शोषश्च पाण्योः स्थिताः । नाभौ स्याच्चतुराननोऽस्य कुचयोर्भूभृत् तथैवार्यमा १०३

मित्रश्चापि विवस्वता तदुदरे गुह्येन्द्रकश्वापरः ॥ २० ॥ ईशानपूजा तु घृताक्षताद्भिः पर्जन्यकस्योत्पलगन्घतोयैः । पीता जयन्तस्य भवेत् पताका रक्तान्नदीपैश्च यजेन्महेन्द्रम् ॥ २१ ॥ सूर्यस्य पीतान्नवितानकाभ्यां सत्यस्य साज्येन तथौदनेन । गोधूमकान्नेन भृशस्य पूजा कार्यान्तरिक्षस्य तु माषमांसैः ॥ २२ ॥ अग्निं स्रुचाभ्यर्च्य तथैव लाजैः पूषाणमिष्टा वितथं च हेम्ना । मध्वोदनाभ्यां गृहरक्षकं च मांसौदनाभ्यां यममर्चयेच्च ॥ २३ ॥ गन्धर्वमिष्ट्वा कुसुमैः सगन्धैः स्यात् पक्षिजिह्वा त्वथ भृङ्गराजे । पूजा मृगस्यापि तिलैर्यवैः स्यात् पित्र्यं निर्ऋत्यै कृसरं यथावत् ॥ २४ ॥ दौवारिकं शोभनदन्तकाष्ठैः सुग्रीवमिष्ट्वा तु यवैः सधूपैः । स्तम्बैः कुशानामपि पुष्पदन्तं तद्वज्जलेशं सितपुण्डरीकैः ॥ २५ ॥ मध्वक्षताभ्यामसुराय पूजा शोषाय चान्नं घृतमिश्रितं स्यात् । नीवारकान्नं त्वथ पापयक्ष्मण्याज्येन वायोरपि मण्डकानि ॥ २६ ॥ नागप्रसूनैरपि नागपूजां कुर्यात् तु मुख्याय तु मोदकैश्च । भल्लाटसंज्ञस्य समुद्गमन्नं सोमाय राज्ञे मधुपायसाज्यम् ॥ २७ ॥ शाल्यक्षतैरर्गलमर्चयित्वा संरक्तशाल्यन्नधृतैर्दितिं च । माषान्नभक्ष्यैरदितिं यथावद् द्वात्रिंशदित्थं क्रमशोऽर्जयित्वा ॥ २८ ॥ १. 'साभ्यस्य त' ग. पाठ: २. 'सुताभ्य' स. पाठ: